________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [६], उद्देशक [-], मूलं [१७३], नियुक्ति: [३२५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१७३]
सचित्ताणि वा कंचाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु कड़ित्तु वा कडावित्तु वा तेइकई आउट्टाविज नो तं सा. २ कडवेपणा पाणभूयजीवसत्ता वेयणं वेइंति, एवं खलु० समिए सया जए. सेयमिणं मन्त्रिजासि (सू० १७३) त्तिबेमि ।। छडओ सत्तिकओ ॥२-२-६ ॥ 'से' तस्य साधोः स परः शुद्धनाशुद्धेन वा 'वाग्बलेन' मन्त्रादिसामर्थ्येन चिकित्सा व्याध्युपशमम् 'आउट्टे'त्ति कर्नु-1४ मभिलषेत्। तथा स परो ग्लानस्य साधोश्चिकित्सा) सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत् तच्च 'नास्वादयेत्' नाभिलपेन्मनसा, एतच्च भावयेत्-इह पूर्वकृतकर्मफले|श्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसवास्तत्कर्मविपा-18 कजां वेदनामनुभवन्तीति, उक्तय-"पुनरपि सहनीयो दुःखपाकस्तवार्य, न खलु भवति नाशः कर्मणां सश्चितानाम्। इति सहगणयित्वा यद्यदायाति सम्यक् , सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ? ॥१॥" शेषमुक्तार्थं यावदध्ययनपरिसमाप्तिरिति ॥ षष्ठमादितखयोदशं सप्तैककाध्ययनं समाप्तम् ॥२-१-६-१३॥
दीप अनुक्रम [५०७]
अथ सप्तममन्योऽन्यक्रियाभिधमध्ययनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सामा-| न्येन परक्रिया निषिद्धा, इह तु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य दानामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थ नियुक्तिकृद् गाथापश्चार्द्धमाह
Hereumstaram.org
अत्र एक मुद्रण-दोषः, “२-१-६-१३,” तस्य सुध्धि: - २-२-६/१३.( क्योंकि ये दूसरे श्रुतस्कंध की दूसरी चुडा का छट्ठा सप्तैकक है।) द्वितीया चूलिकाया: सप्तमा सप्तसप्तिका- 'अन्योन्य क्रिया-विषयक'
~548~