________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [६], उद्देशक [-], मूलं [१७२], नियुक्ति: [३२५]
प्रत सूत्रांक [१७२]]
श्रीआचा
रामंसि वा उताणसि वा नीहरित्ता वा पविसित्ता वा पायाई आमजिज वा ५० नो तं साइए || एवं नेयव्वा अन्नमन्न- श्रुतस्कं०२ राङ्गवृत्तिः किरियावि ॥ (सू० १७२)
चूलिका २ (शी०) । पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापाररूपा तां परक्रियाम् 'आध्यात्मिकीम' आत्मनि क्रिय- परक्रि०६
माणां, पुनरपि विशिनष्टि-'सांश्लेषिकी' कर्मसंश्लेषजननीं 'नो' नैव 'आस्वादयेत्' अभिलपेत् , मनसा न तत्राभिलाषं ॥४१६॥
द कुर्यादित्यर्थः, तथा न तां परक्रियां 'नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च परक्रिया विशेषतो दर्शयति । NI-से' तस्य साधोनिष्पतिकर्मशरीरस्य सः 'पर' अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठिती आमृज्यात् कर्पटादिना.
वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेन्नापि नियमयेदिति, एवं स साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तंरञ्जयन्तं, तथा तैलादिना प्रक्षयन्तमभ्यञ्जयन्तं वा, तथा लोध्रादिना उद्धर्तनादि कुर्वन्तं, तथा शीतोदकादिना
उच्छोलनादि कुर्वाणं, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्त, तथा विशिष्टधूपेन धूपयन्तं, तथा पादात्कण्टका18 दिकमुद्धरन्तम्, एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत् मनसा नाभिलपेत् नापि नियमयेत्-कारयेद्वाचा
कायेनेति ॥ शेषानि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यत्वात्सझेपरुचिः सूत्रकारोऽतिदिशति-'एवम्' इति याः पूर्वोक्ताः क्रिया-रजःप्रमार्जनादिकास्ताः 'अन्योऽन्यः | परस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योऽन्यक्रियासप्तकक इति ॥ किश
से सिया परो सुद्धेणं असुद्धेणं वा वइबलेण वा तेइच्छं आउट्टे से० असुद्धेणं वइबलेणं तेइच्छं आउट्टे से सिया परो गिलाणस्स
दीप अनुक्रम [५०६]
पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~547~