________________
आगम
०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [७], उद्देशक [-], मूलं [१७४], नियुक्ति: [३२५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रुतस्क०२
प्रत
श्रीआचाराङ्गवृत्तिः (शी०)
सूत्रांक
अन्यो०७
[१७४]
॥४१७n
दीप अनुक्रम [५०८]
अन्ने छकं तं पुण तदन्नमाएसओ चेव ॥ ३२५ ॥ अन्यस्य नामादिषनिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यनिधा-तदन्यद् अन्यान्यद् आदेशान्यञ्चेति द्रव्यपरवन्नेयमिति ॥ अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्तव्येति, गच्छनिर्गतानां त्वेतया न प्रयोज-I नमिति दर्शयितुं नियुक्तिकृदाहजयमाणस्स परो जं करेइ जयणाएँ तत्थ अहिगारो । निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु ॥ ३२६ ॥
॥सत्तिकाणं निजुत्ती सम्मत्ता ॥ जयमाणस्सेत्यादि पातनिकयैव भावितार्था । साम्प्रतं सूत्र, तच्चेदम्
से भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेश्यं नो तं सायए २ ॥ से अन्नमन्नं पाए आमज्जिन वा० नो त०, सेसं त चेव, एवं खलु० जइजासि (सू० १७४) तिबेमि ।। सप्तमम् ॥ २-२-७॥ अन्योऽन्यस्य-परस्परस्य क्रिया-पादादिप्रमार्जनादिका सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ सप्तममादितश्चतुर्दश, सप्तैककाध्ययनं समाप्तं, द्वितीया च समाप्ता चूलिका ॥२-२-७-१०॥
H
॥४१७॥
SAREaratunintimational
~549~