________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [४], उद्देशक [-], मूलं [१७०], नियुक्ति: [३२४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
रनुपलब्धैर्वा 'न सङ्गं कुर्यात्' न रागं गच्छेत् न गाय प्रतिपद्येत न तेषु मुह्येत नाध्युपपन्नो भवेत् , एतत्तस्य भिक्षोः सामग्यं, शेष पूर्ववत्, इह च सर्वत्रार्य दोष:-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा| ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति॥ चतुर्थसप्लैककाध्ययनमादित एकादशं समाप्तम् ॥२-२-४-११॥
प्रत सूत्रांक [१७०]
दीप
अथ पञ्चमं रूपसप्तैककमध्ययनम् । चतुर्थसप्तककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेपोत्पत्तिनिषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्य-10 यनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनादृत्य द्रव्यभावनिक्षेपार्थ | नियुक्तिकृद् गाथाऽर्द्धमाह
दव्वं संठाणाई भावो वन्न कसिणं सभावो य। [दव्वं सहपरिणयं भावो उ गुणा य कित्ती य] ॥३२४ ॥ तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पश्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधा-वर्णतः स्वभावतश्च, तत्र वर्णतः कृत्स्नाः पञ्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशाङ्गभङ्गललाटनयनारोपणनिष्ठुरवागादिकम् , एतद्विपरीतं प्रसनस्येति, उक्तश्च-"रुहस्स खरा दिड्डी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ ॥॥" सूत्रानुगमे सूत्रं, तच्चेदम्
१पष्टस्य खरा दृष्टिः उत्पलभपला प्रसन्नचित्तस्य । दुःखितस्यावम्लायति गन्तुमनस उत्सुका भवति ॥१॥
SAGARCASAR-4-5%5
अनुक्रम [५०४]
द्वितीया चूलिकाया:पंचमा सप्तसप्तिका- 'रूप-विषयक'
~542~