________________
आगम
(०१)
प्रत
सूत्रांक
[१७०]
दीप
अनुक्रम [५०४ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [४], उद्देशक [-], मूलं [१७० ], निर्युक्तिः [३२३] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४१३ ॥
॥ से भि० नो इहलोइपहिं सदेहिं नो परलोइएहिं स० नो सुएहिं स० नो असुरहिं स० नो दिट्ठेहिं सहेहिं नो अदिहिं स० नो कंतेहिं सहिं सजिना नो गिज्झिना नो मुझिजा नो अज्झोववज्जिज्जा, एवं खलु० जाव जएलासि ( सू० १७० ) तिबेमि ॥ सहसत्तिक ।। २-२-४ ॥
स भिक्षुः 'आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मानं प्रस्थकादिः उन्मानंनाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि वा, तथा महान्ति च तानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि - सभास्तद्वर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनायेति ॥ किञ्च - कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ अपि च-स भिक्षुः क्षुल्लिकां 'दारिकां' डिक्करिकां मण्डितालङ्कृतां बहुपरिवृतां 'णिवुज्झमाणि'ति अश्वादिना नीयमानां तथैकं पुरुषं वधाय नीयमानं प्रेक्ष्याहमत्र किश्चिच्छ्रोष्यामीति श्रवणार्थं तत्र न गच्छेदिति ॥ स भिक्षुर्यान्येवं जानीयात्, महाअन्त्येतान्याश्रवस्थानानि - पापोपादानस्थानानि वर्त्तन्ते, तद्यथा - बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति ॥ किञ्च स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि जानीयांत्, तद्यथा-स्त्रीपुरुषस्थविरवालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वोपसंहारार्थमाह-सः 'भिक्षुः' ऐहिकामुष्मिकापायभीरुः 'नो' नैव 'ऐहलौकिकैः' मनुष्यादिकृतैः 'पारलोकिकैः पारापतादिकृतैरैहिकामुष्मिकैर्वा शब्दैः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धै
For Parts Only
~541~
श्रुतस्कं० २ चूलिका २ शब्दसंत
कका.
४- (११)
॥ ४१३ ॥