SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [४], उद्देशक [-], मूलं [१६९], नियुक्ति : [३२३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१६९] दीप अनुक्रम [५०३] स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् शृणुयात् , तद्यथा-'वष्पाणि वेति वप्रः-केदारस्तदादिर्वा, तद्वर्णकाः शब्दा वप्रा एवोक्ताः, वादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वपादीन्न गच्छेदित्येवं सर्वत्रायोज्यम् ।। |अपि च-यावन्महिषयुद्धानीति पडपि सूत्राणि सुबोध्यानि । किञ्च-स भिक्षुथमिति-द्वन्द्वं वधूवरादिकं तत्स्थानं वेदि-II कादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत्, वधूवरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूधादिस्थानानि द्रष्टव्यानीति ॥ तथा से मि० जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणिवट्ठाणाणि वा महताऽऽहयनहगीयवाईयतीतलतालतुद्धियपदुप्पवाइयहाणाणि वा अन्न तह सहाई नो अमिसं० ॥ से मि० जाव सुणेइ, तं०-फलहाणि वा डिवाणि वा - मराणि या दोरजाणि वा बेर० विरुद्धर० अन्न तह सहाई नो०॥ से मि० जाव मुणेइ खुड़ियं दारियं परिभुत्तमडियं भलंकिवं निबुज्झमाणि पहाए एर्ग वा पुरिसं बहाए नीणिजमाण पेहाए अन्नयराणि वा तह नो अमि० ॥ से मि० अन्नयराई विरुव० महासवाई एवं जाणेजा तंजहा-बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपर्यताणि वा अन्न तह विरूव० महासवाई कन्नसोयपडियाए नो अभिसंधारिजा गमणाए ।। से मि. अन्नवराई विरूव० महूरसवाई एवं जाणिज्जा, संजहा-इत्थीणि वा पुरिसाणि वा बेराणि वा डहराणि वा मविप्रमाणि वा आभरणविभूसियाणि बा गार्यताणि वा वार्यताणि वा नचंताणि वा हसंताणि वा रमताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइम परिभुजंताणि मा परिभायंताणि वा विछद्रियमाणाणि या वियोवयमाणाणि वा अन्नय तह विरूव० महु० कन्नसोय %25% % ~540
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy