________________
आगम
(०१)
प्रत
सूत्रांक
[१६८ ]
दीप
अनुक्रम [५०२ ]
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [४], उद्देशक [-], मूलं [१६८ ], निर्युक्तिः [३२३] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
29
[भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
'श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४१२ ॥
रु
* भिसन्धारयेद्गमनाथ' न तदाकर्णनाय गमनं कुर्यादित्यर्थः, तत्र विततं - मृदङ्गनन्दीझलर्यादि, ततं - वीणाविपचीबद्धीसकादितन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसङ्ख्यातोऽवसेयः, धनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गोहिका - भाण्डानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरं तु शङ्खवेण्वादीनि प्रतीतान्येव, * नवरं खरमुही - तोहाडिका 'पिरिपिरियत्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः ॥ किञ्च - से मि० अहावेग० सं० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न० तह विसहाई कण्ण० ॥ से मि० अहावे० तं० कच्छाणि वा णूमाणि वा ग्रहणाणि वा वणाणि वा वणदुगाणि पब्वयाणि वा पव्वयदुग्गाणि वा अन्न० || अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न० तह० नो अभि० ॥ से मि० अहावे० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पत्राणि वा अन्नय० तहा० सहाई नो अभि० || से मि० अहावे० अट्टाणि वा अट्टाल्याणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न० तह० सद्दाई नो अभि० ॥ से मि० अहावे० तंजहा — वियाणि वा चकाणि वा च वराणि वा चउम्मुहाणि वा अन्न० तह० सहाई नो अभि० ॥ से मि० अहावे० संजहा— महिसकरणद्वाणाणि वा बसभक० अस्सक० हत्थिक० जाब कविजलकरणट्ठा० अन्न० तह० नो अभि० ॥ से भि० अहावे० तंज० महिसजुद्धाणि वा जावकविजलजु ० अन्न० तह० नो अभि० ॥ सेमि० अहावे० तं० जूहियठाणाणि वा हयजू० गयजू० अन्न० तह० नो अमि० । ( सू० १६९ )
Education International
For Penal Use On
~539~
श्रुतस्कं० २ चूलिका २ शब्दसकका.
४- (११)
॥ ४१२ ॥
wor