________________
आगम
(०१)
प्रत
सूत्रांक
[१६७]
दीप
अनुक्रम [५०१]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [४], उद्देशक [-], मूलं [ १६७ ], निर्युक्तिः [३२३] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयितुं निर्युक्तिकृद्गाथापश्चार्द्धेनाह
[दव्वं संठाणाई भावो वनकसिणं स भावो य] । दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती य ॥ ३२३ ॥ द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतः शब्दे उपयुक्तः, नोआगमतस्तु गुणा-अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाघ्यते, कीर्त्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाद्युपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, निर्युक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं तच्चेदम्
Jan Eucation International
संधारिजा गमणाए । से भि० अहावेगइयाई सदाई सुणेइ, तं
से भि० मुगसहाणि वा नंदीस० झल्लरीस० अन्नयराणि वा तह० विरूवरूवाई सद्दाई वितताई कन्नसोयणपडियाए नो अभिवीणासदाणि वा विपंचीस० पिप्पी (बद्धी) सगस० तूणसहा वणयस० तुंबवीणियसदाणि वा ढंकुणसद्दाई अन्नयराई तह० विरूवरूवाई० सदाई वितताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए || से भि० अहावेगइयाई सद्दाई सुणेइ, वं० तालसद्दराणि वा कंसतालसदाणि वा लत्तियसद्दा० गोधियस० किरकिरिवास अन्नवरा० तह० विरूव० सहाणि कण्ण० गमणाए । से भि० अहावेग० सं० संखसदाणि वा वेणु वंसस० खरमुहिस० परिपिरियास० अन्नय० तह० बिरुव० सद्दाई झुसिराई कन्न० ॥ ( सू० १६८ ) 'स' पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुपिररूपांश्चतुर्विधानातोद्यशब्दान् श्रृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'ना
For Parts Only
~538~