________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [३], उद्देशक [-], मूलं [१६६], नियुक्ति: [३२२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- राङ्गवृत्तिः
(शी०) ॥४११॥
सूत्रांक [१६६]
३-(१०)
क्षुरभिनवासु मृत्खनिघु, तथा नवासु गोप्रहेल्यासु 'गवादनीषु' सामान्येन वा गवादनीषु खनीषु वा नोच्चारादिश्रुतस्क०२ विदध्यादिति ॥ किश्च-डाग'त्ति डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चा- चूलिका २ जारादि कुर्यादिति ॥ तथा-अशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति ॥ कथं चो- उच्चारप्रचारादि कुर्यादिति दशर्यति
श्रवणा. से मि० सयपाययं वा परपाययं वा गहाब से तमायाए एगतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणसि जाव मकडासंताणयसि अहारामंसि वा उवस्सयसि तओ संजयामेव उन्नारपासवर्ण वोसिरिजा, से तमायाए एगंतमवकमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा शामथंडिल्लंसि वा अन्नयरंसि वा तह. थंडिलंसि अचित्तंसि तओ संजयामेव उपचारपासवर्ण बोसिरिज्जा, एवं खलु तस्स० सया जइजासि (सू० १६७)त्तिबेमि ।। उच्चारपासवणसत्तिको सम्मत्तो ॥२-२-३ ॥ स भिक्षुः स्वकीय परकीयं वा 'पात्रक' समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽनापातमसलोकं गत्वोच्चार प्रस्रवर्ण वा 1'कुर्यात् प्रतिष्ठापयेदिति, शेपमध्ययनसमाप्तिं यावत्पूर्ववदिति॥तृतीर्य सप्तकैकाध्ययनमादितो दशमं समाप्तम् ॥२-२-३-१०॥
दीप अनुक्रम [५००]
| तृतीयानन्तरं चतुर्थः सप्तककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहाये स्थान द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलशब्दान् शृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन |
॥४११॥
द्वितीया चूलिकाया: चतुर्था सप्तसप्तिका- 'शब्द-विषयक'
~5373