________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [३], उद्देशक [-], मूलं [१६६], नियुक्ति: [३२२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
C
प्रत
सूत्रांक [१६६]]
दीप अनुक्रम [५००]
तिनीः कुर्युस्तहिकामुष्मिकापायभयादुच्चारादि न कुर्यादिति ॥ तथा यत्र च गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपन्ति |वस्यन्ति वा तत्राप्युच्चारादिन विदध्यादिति ॥
किस भिक्षर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-आमोकानि' कचवरपुञ्जाः 'धासाः' बृहत्यो भूमिराजयः 'भिलुगाणि' लक्षणभूमिराजयः 'विजलं' पिच्छल 'स्थाणुः' प्रतीतः 'कडवाणि' इक्षुयोन्नलकादिदण्डकाः 'प्रगर्ताः' महागाः 'दरी प्रतीता 'प्रदुर्गाणि' कुच्चप्राकारादीनि, एतानि च समानि || वा विषमाणि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवानोच्चारादि कुर्यादिति । किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-'मानुपरन्धनानि' चुल्यादीनि तथा महिण्यादीनुद्दिश्य यत्र किश्चिक्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयानोच्चारादि कुर्यादिति ॥ तथा-स भिक्षुः 'वेहानसस्थानानि' मानुषोलम्बनस्थानानि |'गृध्रपृष्ठस्थानानि' यत्र मुमूर्षवो गृध्रादिभक्षणार्थ रुधिरादिदिग्धदेहा निपत्यासते 'तरुपतनस्थानानि' यत्र मुमूर्षव एकावानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च-पर्वतोऽभिधीयत इति, एवं ||2|| विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति ॥ अपि च-आरामदेवकुलादौ नोच्चारादि विदध्यादिति ॥ तथाप्राकारसम्बन्धिन्यट्टालादी नोचारादि कुर्यादिति ॥ किञ्च-त्रिकचतुष्कचत्वरादी च नोचारादि व्युत्सृजेदिति ।। किश्च-स भिक्षुरङ्गारदाहस्थानश्मशानादौ नोच्चारादि विदध्यादिति ॥ अपि च-'नद्यायतनानि' यत्र तीर्थस्थानेषु लोकाः पुण्यार्थ स्नानादि कुर्वन्ति 'पङ्कायतनानि' यत्र पक्किलप्रदेशे लोका धर्मार्थ लोटनादिक्रियां कुर्वन्ति 'ओघायतनानि' यानि प्रवा-14 हत एवं पूज्यस्थानानि तडागजलप्रवेशीषमागों वा 'सेचनपथे वा' नीकादी नोच्चारादि विधेयमिति ॥ तथा-स भि
%
CCCX
For P
OW
~536~