________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [३], उद्देशक [-], मूलं [१६६], नियुक्ति: [३२२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचारावृत्तिः (शी०)
श्रुतस्कं०२ चूलिका २ उच्चारमश्रवणा.
सूत्रांक [१६६]]
॥४१॥
दीप अनुक्रम [५००]
पुण थंडिलं जाणिज्जा माणुसरंधणाणि वा महिसकरणाणि वा वसहक अस्सक० कुकक्षक० मकडक हयक० लावयक बट्टयक० तित्तिरक० कबोयक. कविंजलकरणाणि वा अन्नयरंसि वा तह नो उ० ॥ से मि० से जं० जाणे. वेहाणसट्ठाणेसु वा गिद्धपट्टठा वा तरुपडणहाणेसु वा० मेरुपडणठा० विसभक्खणयठा. अगणिपडणवा० अन्नयरंसि वा तह नो उ० ॥ से मि० से जं. आरामाणि वा उजाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्न तह नो उ० ।। से भिक्खू० से जं पुण जा० अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्नयरंसि वा तह० ० नो ३० ॥ से मि० से जं० जाणे. तिगाणि वा चउकाणि वा पञ्चराणि वा चउम्मुहाणि वा अन्नयरंसि वा तह ० नो उ० ॥ से मि० से जं० जाणे० इंगालदाहेसु खारदाहेसु बा मडयदाहेसु वा मडयथूमियासु वा भड्याइएसु वा अन्नयरंसि वा तह० ० नो उ० ॥ से जं जाणे० नइयायतणेसु वा पंकाययणेसु वा भोपाययणेसु वा सेयणवहंसि वा अन्नपरंसि वा तह ५० नो उ०॥ से मि० से जं जाणे० नवियासु वा मट्टियखाणिमासु नवियासु गोप्पहेलियासु वा गवाणीसु वा खाणीसु वा अन्नयरंसि वा तह. थं० नो उ० ॥ से जं जा० डागवथंसि वा सागव० मूलग० हत्थंकरवयंसि वा अन्नयरंसि वा तह० नो उ० बो० ॥ से मि० से जं असणवणंसि वा सणव० धायइव० केयइवर्णसि वा अंबव० असोगव० नागव० पुन्नागव० चुलगव० अन्नयरेसु वह पत्तोवेएसु वा पुष्फोबेएसु वा फलोवेएम
वा बीओवेपसु वा हरिओबेएसु वा नो उ० बो० ॥ (सू० १६६) स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्-तद्यथा यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिक्रियाः कालत्रयव
॥४१०॥
SARERatunintamatkomal
-535