________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [५], उद्देशक [-], मूलं [१७१], नियुक्ति: [३२४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
श्रुतस्कं०२ चूलिका २ रूपसबै
कका५-(१२)
[१७१]
श्रीआचा- से मि० अहावेगइयाई रूबाई पासइ, तं० गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघाइमाणि वा कट्टकम्माणि या पोरावृत्तिः त्वकम्माणि वा चित्तक मणिकम्माणि वा दंतक पत्तछिजकम्माणि वा विविहाणि वा वेढिमाई अन्नवराई० विरू० (शी०) चक्खुदसणपडियाए नो अभिसंधारिज गमणाए, एवं नायव्वं जहा सहपडिमा सव्वा वाइत्तवज्जा रुवपडिमावि ॥ (सू०
१७१) पञ्चमं सत्तिकयं ॥ २-२-५ ॥ ॥४१४॥
4 स भावभिक्षुः क्वचित् पर्यटन्नथैकानि-कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा-प्रथितानि' ग्रथितपुष्पादि-
निवर्तितस्वस्तिकादीनि 'वेष्टिमानि' वस्त्रादिनिर्वर्तितपुत्तलिकादीनि पूरिमाणि'त्ति यान्यन्तः पूरणेन पुरुषाधाकृतीनि भवन्ति 'संघातिमानि चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्तकर्माणि' लेष्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि' विचित्रमणिनिष्पादितस्वस्तिकादीनि, तथा 'दन्तकर्माणि' दन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थः । एवं शब्दसप्दै
ककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्ससमायोज्या इति ॥ पञ्चमं सप्लैककाध्ययनमादितो द्वादशं समाप्तमिति ॥२-२-५-१२॥
दीप अनुक्रम [५०५]
SACRACASAGA
४१४॥
|| अथ षष्ठं परक्रियाभिधं सप्सैककमध्ययनम् । साम्प्रतं पश्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायमभि
सम्बन्धः-अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धे
SARERatunintamarana
द्वितीया चूलिकाया:षष्ठा सप्तसप्तिका- 'परक्रिया-विषयक'
~543~