________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [२], उद्देशक [-], मूलं [१६४], नियुक्ति: [३२१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
मितः पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्येतेति ब्रवीमीति पूर्ववत् ॥ निपीधिकाऽध्ययनं द्वितीयमादितो नवम समाप्तमिति ॥२-२-२॥
सूत्रांक
*
[१६४]
%
C
दीप अनुक्रम [४९८]
साम्प्रतं तृतीयः सप्तककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उच्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थं नियुक्तिकृदाहउच्चवह सरीराओ उच्चारो पसवइत्ति पासवणं । तं कह आयरमाणस्स होइ सोही न अइयारो ? ॥३२१॥
शरीरादुत्-पावल्येन च्यवते-अपयाति चरतीति वा उच्चार:-विष्ठा, तथा प्रकर्षेण श्रवतीति प्रश्रवणम्-एकिका, दातच कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति? | उत्तरगाधया दर्शयितुमाह- .
मुणिणा छकायदयावरेण सुसभणियंमि ओगासे । उच्चारविउस्सग्गो काययो अप्पमत्तेणं ॥३२२।।। 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्त स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ।। निर्युक्त्यनुगमानन्तरं सूत्रानुगमे सूत्र, तच्चेदम्
से मि० उच्चारपासवणकिरिवाए उब्बाहिजमाणे सबस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइजा ।। से मि०
से जं पु. थंडिलं जाणिजा सअंडे तह. थंडिलंसि नो उच्चारपासवणं वोसिरिजा ।। से मिजं पुण थं० अप्पपाणं जाव भा.मू.SIM
संताणयं तह० ० उच्चा० वोसिरिजा ॥ से भि० से जं० अस्सिपडियाए एगं साहम्मियं समुहिस्स वा अस्सि० बहवे
ENCESCHESCHACTCSCORK
ic-
M
| द्वितीया चूलिकायाः तृतीया सप्तसप्तिका- 'उच्चार प्रश्रवण-विषयक'
~532