________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [२], उद्देशक [-], मूलं [१६४], नियुक्ति: [३२०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१६४]
SEARSA
दीप अनुक्रम [४९८]
श्रीआचा- ख्यायत इति, भावनिषीथं नोआगमत इदमेवाध्ययनम् , आगमैकदेशत्वात् , गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रा- श्रुतस्क०२ राङ्गवृत्तिः नुगमे सूत्रमुच्चारणीयं, तच्चेदम्
चूलिका २ (शी०) से मिक्खू वा २ अभिक. निसीहिचं फासुर्य गमणाए, से पुण निसीहिवं आणिजा-सअर्ड तह ० अफा० नो इस्सामि निषि०२
॥से भिक्खू० अमिकखेज्जा निसीहियं गमणाए, से पुण नि. अप्पपाणं अप्पवीयं जाव संताणयं तह निसीहियं फासुयं ॥४०८।।
इस्सागि, एवं सिजागमेणं नेयन्वं जाव उदयप्पसूयाई । जे तत्थ दुवग्गा तिवग्गा चउबग्गा पंचवग्गा वा अभिसंधारिंति निसीहियं गमणाए ते नो अन्नमन्नस्स कार्य आलिंगिज वा विलिंगिज वा थुविज वा दंतेहिं या नहेहिं वा अञ्छिदिन या बुझ्छि०, एयं खलु० जं सबढेहिं सहिए समिए सया जएज्जा, सेयमिण ममिजासि त्तिमि ।। (सू० १६४) निसीहियासत्तिकयं ।। २-२-९॥
स भावभिक्षुर्यदि वसतेरुपहताया अन्यत्र निषीधिका-स्वाध्यायभूमिं गन्तुमभिकाङ्केत् , तां च यदि साण्डा यावत्सससन्तानका जानीयात्ततोऽप्रासुकत्वान्न परिगृह्णीयादिति ॥ किश्व-स भिक्षुरल्पाण्डादिकां गृह्णीयादिति ॥ एवमग्यान्यपि KAIसूत्राणि शय्यावन्नेयानि यावत् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयादिति ॥ तत्र गतानां विधिमधिकृत्याह-15
ये तत्र साधयो नैपेधिकाभूमी द्विवाद्या गच्छेयुस्ते नान्योऽन्यस्य 'कार्य' शरीरमालिङ्गयेयु:-परस्परं गात्रसंस्पर्श न कुयु-गा ISI रित्यर्थः, नापि 'विविधम्' अनेकप्रकारं यथा मोहोदयो भवति तथा विलिङ्गेयुरिति, तथा कन्दर्पप्रधाना वसंयोगादिकाः||॥४०८॥
क्रिया न कुर्युरिति, एतत्तस्य भिक्षोः सामग्यं यदसौ 'सर्वाथैः' अशेषप्रयोजनैरामुष्मिकैः ‘सहितः' समन्वितः तथा 'स
RELIGuninternational
Inditurary.com
~5314