________________
आगम
(०१)
प्रत
सूत्रांक
[ १६५ ]
टीप
अनुक्रम [४९९]
[भाग-2] “आचार”मूलं ” - अंगसूत्र - १ - अंगसूत्र- १ (मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [३], उद्देशक [ - ], मूलं [ १६५ ], निर्युक्ति: [ ३२२ ] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचा
राजवृत्तिः (शी०)
॥ ४०९ ॥
साहम्मिया स० असि प० एवं साहम्मिणि स० अस्सिप बहवे साहम्मिणीओ स० अस्सिं० बहवे समण० पगणिय २ समु० पाणाई ४ जाव उद्देसियं चेपइ, तह० थंडिलं पुरिसंतरकडं जाव बहियानीहड वा अनी० अन्नयरंसि वा तप्पगारंसि बं० उच्चारं नो वोसि० ॥ से मि० से जं० बहुवे समणमा० कि० व० अतिही समुहिस्स पाणाई भूयाई जीवाई सत्ताई जान उद्देसियं चेद्द, तह० थंडिलं पुरिसंतरगडं जाव बहियाअनीडं अन्नयरंसि वा तह० थंडिशंस नो उच्चारपासवण०, अह पुण एवं जाणिजा - अपुरिसंतरगडं जाव बहिया नीहढं अन्नयरंसि वा तत्पगारं० थं० उच्चार० बोसि० ॥ से० अं० अस्सिंपडियाए कथं या कारियं वा पामिचियं वा छन्नं वा घट्ट वा महं वा लित्तं वा संमद्धं वा संपधूबियं वा अन्नयरंसि वा तह० थंडि० नो उ० ॥ से भि० से जं पुण थं० जाणेजा, इह खलु गाहावई वा गाहा० पुत्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा वाहिं नीहरंति बहियाओ वा अंतो साहरंति अन्नयरंसि वा तह० थं० नो उचा० ॥ से मि० से जं पुण० जाणेजा-संघंसि वा पीढंसि वा मंचसि वा मालंसि वा अहंसि वा पासायंसि वा अन्नयरंसि वा० थं० नो उ० ॥ से भि० से जं पुण० अणंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मकडाए चिसमंता सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपट्टियंसि वा जाव मकडासंताणयंसि अन्न० त० थं० नो उ० ॥ ( सू० १६५ )
स भिक्षुः कदाचिदुच्चारप्रश्रवणकर्त्तव्यतयोत् प्राबल्येन वाध्यमानः स्वकीयपादपुञ्छनसमाध्यादावुच्चारादिकं कुर्यात्, स्वकीयस्य स्वभावेऽन्यं 'साधर्मिक' साधुं याचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं
Education Internation
For Pale Only
०२
चूलिका २
उच्चारण
~533~
श्रवणा.
३- (१०)
।। ४०९ ।।
r
अत्र आद्य संपादक महोदयेन ३ (१०) लिखितं, तत् हेतु सह कथनं । ( ३- अर्थात् सप्तैकक ३, एवं १० अर्थात् प्रथम और दूसरी चुडा के अध्ययन मिलाकर ये दसवां अध्ययन हुआ, [चुडा १ के ७ अध्ययन और दूसरी चुडा का यह तीसरा अध्ययन ] | इसी तरह आगे भी समझ लेना |