________________
आगम
(०१)
प्रत
सूत्रांक
[१६३ ]
दीप
अनुक्रम [४९७ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [१], उद्देशक [-], मूलं [१६३ ], निर्युक्तिः [३२०] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४०७ ॥
याइति ॥ इचेयाई आयतणाई उबाइकम्म २ अ भिक्खू इच्छिला चउहिं पडिमाहिं ठाणं ठाइत्तए, तत्थिमा पढमा पडिमा —अचित्तं खलु उवसजिला अवलंबिज्जा कारण विप्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा । अहावरा दुजा पडिमा — अचित्तं खलु उवसजेज्जा अवलंबिज्जा कारण विप्परिकम्माइ नो सवियारं ठाणं ठाइस्सामि दुबा पडिमा । अहावरा तथा पडिमा अचिन्त्तं खलु उवसज्जेज्जा अवलंबिजा नो कारण विपरिकम्माई तो सविवारं ठाणं ठाइस्सामित्ति तथा पडिमा । अहावरा चत्था पडिमा अचित्तं खलु उवसजेजा नो अवलंबिला कारण नो परकम्माई नो सविवारं ठाणं ठाइस्सामित्ति बोसकाए बोस केसमंसुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामित्ति चउत्था पडिमा इलेयासि चउ पडिमा जात्र पहियतरायं विहरिजा, नो किंचिवि बज्जा, एवं खलु तस्स० जाव जइज्जासि त्तियेमि (सू० १६३ ) ॥ ठाणासत्तिवायं सम्मतं ।। २-२-८ ।।
'स' पूर्वोat भिक्षुर्यदा स्थानमभिकाङ्क्षत् स्थातुं तदा सोऽनुप्रविशेङ्ग्रामादिकम्, अनुप्रविश्य च स्थानमूर्द्धस्थानाद्यर्थमन्त्रेषयेत्, तच्च साण्डं यावत्ससन्तानकमप्रासुकमिति लाभे सति न प्रतिगृह्णीयादिति इत्येवमन्यान्यपि सूत्राणि शय्याद्रष्टव्यानि यावदुदकप्रसृतानि कन्दादीनि यदि भवेयुस्तत्तथाभूतं स्थानं न गृह्णीयादिति ॥ साम्प्रतं प्रतिमोद्देशेनाह'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वा 'आयतनानि' कर्मोपादानानि 'उपातिक्रम्य २' अतिलघ्याथ भिक्षुः स्थानं स्थातुमिच्छेत् 'चतसृभिः प्रतिमाभिः' अभिग्रहविशेषैः करणभूतैः, तांश्च यथाक्रममाह, तत्रेयं प्रथमा प्रतिमा - कत्यचिद्भिक्षोरेवंभूतोऽभिग्रहो भवति, यथाऽहमचित्तं स्थानमुपाश्रयिष्यामि, तथा किञ्चिदचित्तं कुख्यादिकमवलम्बयिष्ये कायेन, तथा
For Park Use Only
~529~
श्रुतस्कं०२ चूलिका २
स्थाना०१
॥ ४०७ ॥