________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [२], सप्तैकक [१], उद्देशक [-], मूलं [१६२...], नियुक्ति: [३२०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सप्तसप्तिकाख्या द्वितीया चूला।
प्रत सूत्रांक [१६२]
दीप अनुक्रम [४९६]
उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानी द्वितीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहानXन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोचारमश्रवणादि विधेयमित्येतति|पादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद्दर्शयितुमाह
सत्तिकगाणि इफस्सरगाणि पुब्व भणियं तहिं ठाणं । उद्धट्ठाणे पगयं निसीहियाए तहिं छकं ॥ ३२० ॥ 'सप्तककाम्येकसराणी'ति सप्ताध्ययनान्युद्देशकरहितानि भवन्तीत्यर्थः, तत्रापि 'पूर्व प्रथम स्थानास्यमध्ययनमभिहितमित्यतस्तल्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपकमान्तर्गतोऽ-13 थोधिकारोऽयम्-किंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्चतुर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकारः-अर्द्धस्थाने 'प्रकृत' प्रस्ताव इति, द्वितीयदूमध्ययनं निशीथिका, तस्याश्च पट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति । साम्प्रतं सूत्रमुच्चारणीयं, तच्चेदम्
से भिक्खू वा० अभिकखेजा ठाणे ठाइत्तए, से अणुपविसिज्जा गाम वा जाव रायहाणि का, से जं पुण ठाणं जाणिज्जा--- सअंडं जाव मकडासंताणयं संसह ठाणं अफासुयं अणेस० लाभे संते नो प०, एवं सिजागमेण नेयवं जाव उदयपसू
द्वितीया चूलिका- “सप्तसप्तिका" द्वितीया चूलिकाया: प्रथमा सप्तसप्तिका- 'स्थान-विषयक'
~528~