________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [२], मूलं [१६२], नियुक्ति: [३१९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रुतस्क०२ पूलिका १ अवन०७ उद्देशः २
सूत्रांक
[१६२]
दीप अनुक्रम [४९६]
श्रीआचा- माचार्यादभिकाजन्त आचार्या याचन्ते । चतुर्थी पुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, राजवृत्तिः इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् । अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रही- (शी०) प्यामि न चापरेषां द्वित्रिचतुष्पश्चानामिति, इयं तु जिनकल्पिकस्य । अथापरा पष्ठी-यदीयमवग्रहं ग्रहीष्यामि तदीयमे-1
वोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टो वा रजनी गमिष्यामीत्येषा जिनकल्पिकादेरिति ।
अथापरा सप्तमी-एव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिक ग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्टेप-1 तणावन्नेयमिति ॥ किश
सुर्य मे आसतेणं भगवया एवमक्खायं-दह खलु थेरेहिं भगवंतेहिं पंचषिहे जग्गहे पनत्ते, २० देविंदरगहे १ रायसन्गहे २ गाहावइजमग ३ सागारियजग्गहे ४ साइम्मियजग्ग० ५, एवं खलु सस्स भिक्तुस्स भिक्षुणीए वा सामग्गियं (सू० १६२) सग्गट्पढिमा सम्मत्ता । अध्ययनं समाप्तं सप्तमम् ॥ २-१-७-२॥ श्रुतं मयाऽऽयुष्मता भगवतवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोनेयं यावदुद्देशकसमाप्तिरिति ॥ अवग्रपतिमाख्यं सप्तममध्ययनं समाप्त, तत्समाप्तौ प्रथमाऽऽचारागचूला समाप्ता ॥२-१-७॥
~527