________________
आगम
(०१)
प्रत
सूत्रांक
[१६१]
दीप
अनुक्रम
[ ४९५ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [२], मूलं [१६१], निर्युक्ति: [३१९] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
बरा० जस्स णं भि० अहं च० उग्गिहिस्साभि अन्नेसि च उग्गहे उम्ाहिए तो उबहिस्सामि तथा पडिमा ३ । अहा
चउत्था पडिमा ४ |
वरा० जस्स णं मि० अहं च० नो उम्महं उग्गहिस्सामि, अन्नेसिं च उग्गहे उग्गद्दिए उबहिस्सामि अहावरा ० जस्स णं अहं च खलु अध्यणो अट्टाए उग्गहं चड०, नो दुण्हं नो तिन्हं नो चउण्डं नो पंच पंजमा पडिमा ५। अहावरा ० से मि जस्स एव उग्गहे उबलिइा जे तत्थ अहासमन्नागए इकडे वा जाव पळाले तस्स लाभे संबसिज्जा, तस्स अलाभे उकुडुओ या नेसझिओ वा विहरिजा, छडा पडिमा ६ अहावरा स० जे मि० अहासंघडमेव उग्गहं जाइज्जा, तंजा - पुढविसिलं वा कसिलं वा अहासंघडमेव तस्स लाभे संते०, तरस अलाभे उ० ने० विरिजा, सत्तमा पढिमा ७ । इचेयासिं सत्तण्हं पडिमाणं अन्नयरं जहा पिंडेसणाए || (सू० १६१)
स भिक्षुरागन्तागारादावग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि कर्मोपादानानि परिहृत्याग्रहमवग्रहीतुं जानीयात्, अथ भिक्षुः सप्तभिः प्रतिमाभिरभिग्रहविशेषैरवग्रहं गृह्णीयात्, तत्रेयं प्रथमा प्रतिमा, तद्यथा-स भिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैयंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा । तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा-अहं च खल्वन्येषां साधूनां कृतेऽवग्रहं 'गृहीष्यामि' याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये' वत्स्यामीति द्वितीया । प्रथमा प्रतिमा सामान्येन, इयं तु गच्छान्तर्गतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थे याचन्त इति । तृतीया स्वियम्-अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति, एषा त्वाहालन्दिकानां यतस्ते सूत्रार्थविशेष
For Parts Only
~526~