________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [२], मूलं [१६०], नियुक्ति: [३१९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१६०]
दीप अनुक्रम [४९४]
श्रीआचालहसुणं ।। से मि० लहसुणं वा ल्हमुणकद वा ह. चोयगं वा लहसुणनालग वा भुत्तए वा २ से ज० लसुणं वा जाव
श्रुतस्कं०२ रावृत्तिः लमुणधीयं वा सडं जाव नो प०, एवं अतिरिच्छच्छिन्नेऽवि तिरिच्छछिन्ने जाव प०॥ (सू०१६०) .
चूलिका १ (शी०) स भिक्षुः कदाचिदानयनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्थश्च सति कारणे आनं भोक्तुमिच्छेत् , तच्चायं साण्ड
अवग्र०७
उद्देशः २ ॥४०५॥
राससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति ॥ किञ्च-स भिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकं वा जानी
यात् किन्तु 'अतिरश्चीनच्छिन्नं तिरश्चीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकं न प्रतिगृह्णीयादिति ॥
तथा-स भिक्षुरल्पाण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावयासुकं कारणे सति गृहीयादिति । एवमा-13 राम्राषयवसम्बन्धि सूत्रत्रयमपि नेयमिति, नवरम्-'अंचभित्तय'ति आखार्द्धम् 'अंबपेसी' आरमफाली 'अंबचोयग'ति
आपछली सालगं-रसं 'डालगं'ति आवश्लक्ष्णखण्डानीति ॥ एवमिक्षुसूत्रत्रयमध्यानसूत्रवन्नेयमिति, नवरम् 'अंतरुच्छुयंति पर्वमध्य मिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आचादिसूत्राणामवकाशो निशीथपोडशोदेशकादवगन्तव्य इति ॥॥ साम्प्रतमवग्रहाभिग्रहविशेषानधिकृत्याह
से मि० आगंतारेसु वा ४ जावोग्गहियसि जे तत्व गाहाबईण वा गाहा. पुत्ताण वा इन्चेयाई आयतणाई उवाइवाम्म अह भिक्खू जाणिजा, इमाहि सत्तहिं पडिमाहिं उग्गहँ उग्गिणिहत्तए, तत्थ खलु इमा पढमा पडिमा-से आगंतारेसु बा ४ अणुवीइ उग्गई जाइजा जाव विहरिस्सामो पढमा पडिमा १ । अहावरा० जस्स णं भिक्खुस्स एवं भवई-अहं च खलु ला॥४०५॥ अनेसि भिक्खूणं अट्ठाए उग्गह उग्गिहिस्सामि, अण्णेसि मिक्खूणं उग्गहे उग्गहिए उवल्लिसामि, दुना पडिमा २ । अहा
SAREastatininternational
~525~