________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [२], मूलं [१५९], नियुक्ति : [३१९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१५९]
दीप अनुक्रम [४९३]
8 गृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादीनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिनिष्कामयेत नापि . ततोऽभ्यन्तर प्रवेशयेत् नापि ब्राह्मणादिकं सुप्त प्रतिबोधयेत् न च तेषाम् 'अप्पत्तियति मनसः पीडां कुर्यात् तथा 'प्रत्यनीकतां प्रतिकूलतां न विदध्यादिति ॥
से मि० अभिकंखिजा अंबवणं स्वागपिछत्तए जे तत्थ ईसरे २ ते उग्गहं अणुजाणाविजा-काम खलु जाव विहरिस्सामो, से कि पुण० एवोग्राहियंसि अह मिक्खू इच्छिज्जा अयं मुत्तए वा से जं पुण अंचं जाणिना स ससत्ताणं तह. अवं अफा० नो १०॥ से मि० से ० अप्पड अप्पसंताणगं अतिरिच्छछिन्नं अन्बोच्छिन्नं अफासुर्य जाव नो पढिगाहिजा । से भि० से अं० अपंडं वा जाब संताणगं तिरिच्छछिन्नं वुच्छिनं फा० पडि० ॥ से मि० अंबभित्तगं चा अंथपेसियं वा अंबचोयगं वा अंवसालगं वा अंबडालगं वा भुत्तए वा पायए वा, से जं० अंबमित्तगंवा ५ सडं अफा० नो पनि०॥से मिक्सू वा २ से जं. अब वा अंधमित्त वा अप्पंढं० अतिरिच्छछिन्नं २ अफा० नो प०॥से जं० अंघडालगं वा अप्पंड ५तिरिच्छच्छिन्नं बुनिछन्नं फासुर्य पढि० ॥ से मि० अमिकखिजा सच्छुवर्ण उवागच्छित्तए, जे तत्थ ईसरे जाव इम्यहंसि० ॥ अह भिक्खू इच्छिज्जा उच्छु मुत्तए वा पा०, से जं. उर्छ जाणिब्बा सभडं जाव नो प०, अतिरिच्छहिनं तद्देव, तिरिच्छछिमेऽपि तदेव ॥ से मि० अभिकखि० अंतरुच्छुयं वा उच्छुगंडियं वा नच्छुचोयगं वा सकछुसा० सच्छुडा० भुत्तए या पाय०, से जं पु० अंतरच्यं वा जाव डाळगं वा स० नो प० ॥ से मि० से जं. अंतहार्य वा. अपंड वा० जाव पडि०, अतिरिच्छच्छिन्न तहेव ।। से मि. ल्हसणवणं उवागठित्तर, तहेब तिनिधि आलावगा, नवरं
~5244