________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [१], मूलं [१५८], नियुक्ति : [३१९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचाराझवृत्तिः (शी०)
पन्नास जाव सेवं न० ॥ से मि० से जं. इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमनं अकोसंति वा तहेष तिशापि
श्रुतस्क०२ सिणाणादि सीओदगवियदादि निगिणाइ वा जहा सिजाए आलावगा, नवरं सागहवत्तव्वया ।। से भि० से ० आइम
चूलिका १ संलिक्से नो पास उगिव्हिज वा २, एवं खलु०॥ (सू०१५८) सग्गहपडिमाए पढमो परेसी ॥२-१-७-१॥ । 18 अवम०७ यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृह्णीयादिति ॥ तथा-अन्तरिक्षजातमध्यवग्रहं न गृह्णीयावित्यादि |
| उद्देशः २ शय्यावन्नेयं यावदुदेशकसमाप्तिः, नवरमवग्रहामिलाप इति ॥ सप्तमस्य प्रथमोद्देशकः समाप्तः ॥२-१-७-१॥
सूत्रांक
॥४०४॥
[१५८]
माता
दीप अनुक्रम [४९२]
उक्तः प्रथमोदेशका, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-पूर्वोदेशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेपप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम्
से आगंतारेसु वा ४ अणुबीइ नगाई जाइजा, जे तत्थ ईसरे० ते उग्गहं अणुघ्नविना कामं खलु आरसो! अहालंदं अहापरिनार्य वसामो जाव आनसो! जाव आनसंतस्स उग्गहे जाव साहम्मिआए ताव अम्गहं पग्गिहिस्सामो, सेण पर घि०, से किं पुण तत्व सग्गइंसि एवोगगहियंसि जे तत्थ समणाण चा माह. छत्तए वा जाव चम्मछेदणए वा तं नो अंतोहितो पाहिं नीणिज्जा पहियाओ वा नो अंतो पविसिज्जा, सुत्तं वा नो पडिवोहिना, नो सेसि किंचिषि अप्पत्तियं परिणीय करिज्जा ॥ (सू० १५९) स भिक्षुरागन्तागारादावपरब्राह्मणाद्युपभोगसामान्य कारणिकः सन्नीश्वरादिकं पूर्वप्रक्रमेणावग्रहं याचेत, तस्मिंश्चाव
XXX
॥४०४॥
प्रथम चूलिकाया: सप्तम-अध्ययनं “अवग्रह प्रतिमा", द्वितीय-उद्देशक: आरब्ध:
~523~