________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [११८],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
**
प्रत सूत्रांक [११८]
*
दीप
अप्पा मितं अमित्तं च ॥१॥" तथा-"अप्येकं मरणं कुर्यात्, संक्रुद्धो बलवानरिः । मरणानि त्वनन्तानि, जन्मांनि च करोत्ययम् ॥१॥" यो हि निर्वाणनिर्वर्तकं व्रतमाचरति स आत्मनो मित्रं, स चैवम्भूतः कुतोऽवगन्तव्यः! किंफलश्चेत्याह
जं जाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिजा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्झ एवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्टिए मेहावी मार तरइ, सहिओ धम्म
मायाय सेयं समणुपस्सइ (सू० ११८) 'य' पुरुषं 'जानीयात्' परिच्छिन्द्यारकर्मणां विषयसङ्गानां चोच्चालयितारम्-अपनेतारं तं जानीयाद् 'दूरालयिकमिति, दूरे सर्वहेयधर्मेभ्य इत्यालयो दूरालयः-मोक्षस्तन्मार्गो वा स विद्यते यस्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति, |हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह-जं जाणेजे'त्यादि, यं जानीयादरालयिकं तं जानीयादुच्चालयितारमिति,
एतदुकं भवति-यो हि कर्मणां तदास्रबद्वाराणां चोच्चालयिता-अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो चेति, यो वा |सन्मार्गानुष्ठायी स कर्मणामुच्चालयितेति, सच आत्मनो मित्रमतोऽपदिश्यते-पुरिसा' इत्यादि, हे जीव! आत्मान18| मेवाभिनिगृह्य धर्मध्याना(हिर्विषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः 'एवम्' अनेन प्रकारेण दुःखारसकाशादात्मानं |
अनुक्रम [१३१]
*45
*
क
~52~