________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [११७],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- रावृत्तिः (शी०) ॥१६८॥
सूत्रांक
[११७]
दीप
SACRORECASSACROSका
मित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह-सव्व' मित्यादि, (सर्वे हास्यं तदास्पदं वा । शीतो० ३ परित्यज्याङ्-मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाकायकर्मभिः कूर्मवद्धा संवृतगात्रः,)आलीनश्चासौ है
उद्देशकः३ गुप्तथालीनगुप्तः स एवम्भूतः परिः-समन्तादूजेत् परिव्रजेत्-संयमानुष्ठान विधायी भवेदिति । तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठान फलवद्भवति न परोपरोधेनेति दर्शयति-'पुरिसा' इत्यादि, यदिवा त्यक्तगृहपुत्रकलबधनधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्तालेष्टुकाञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेत्तदपनोदार्थमाह-'पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो-जन्तुः, पुरुषद्वारामन्त्रणं तु पुरुषस्यैवोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाञ्चेति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिना|ऽनुशास्यते-यथा हे पुरुष-हे जीव! तय सदनुष्ठान विधायित्वात्त्वमेव मित्रं, विपर्ययाञ्चामित्रः, किमिति बहिर्मित्रमिच्छसि ?-मृगयसे, यतो झुपकारि मित्रं, स चोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय से नान्येन शक्यो विधात, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तम्मोहविजृम्भित, यतो महाव्य|सनोपनिपाताणेवपतनहेतुत्वादमित्र एवासी, इदमुक्तं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिक
परमार्थेसुखोत्पादनात् , विपर्ययाच विपर्ययो, न बहिमित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टो| दयनिमित्तत्वादौपचारिक इति, उक्तं हि-"दुप्पत्थिओ अमित्तं अप्पा सुपस्थिओ अ ते मित्तं । सुहदुक्खकारणाओ सा॥१६८॥
१ दुपस्थितोऽभिन्न आरमा सुप्रस्थितय ते भित्रम् । सुखदुःखकारणात् आत्मा मित्रमभित्रय ॥1॥
अनुक्रम [१३०]
~514