________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [H], मूलं [१५४...], नियुक्ति: [३१८] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचारामवृत्तिः (शी०)
श्रुतस्क०२ चूलिका १ अवग्र०७ उद्देशः
सूत्रांक
[१५४]
॥४०२॥
दीप अनुक्रम [४८८
त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाद्विधेति ॥भावावग्रहप्रतिपादनार्थमाहx मइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ। इंदिय नोइंदिय अत्यवंजणे उग्गहो दसहा ।। ३१८॥ । भावावग्रहो द्वेषा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च, तत्र मत्यवग्रहो द्विधा-अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्रार्थीवग्रह इन्द्रियनोइन्द्रियभेदात् पोढा, व्यञ्जनावग्रहस्तु चक्षुरिन्द्रियमनोवर्जश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति ॥ ग्रहणावग्रहार्थमाहगहणुग्गहम्मि अपरिग्गहस्स समणस्स गहणपरिणामो। कह पाडिहारियाऽपाडिहारिए होइ? जइयव्वं ३१९॥ । अपरिग्रहस्य साधोयदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदास ग्रहणभावावग्रहो भवति, तस्मिंश्च सति कर्थ | केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकममातिहारिक वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परवत्तभोई पावं कम्मं नो करिस्सामित्ति समुठ्ठाए सव्वं भंते! अदिनादाण पञ्चक्खामि, से अणुपविसित्ता माझ वा जाव रावहाणिं वा नेव सयं अविन गिहिजा नेवऽनेहिं अदिन गिहाविमा अविनं गिण्हंतेकि भन्ने न समणुजाणिज्जा, जेहिवि सविं संपन्वइए तेसिपि जाई छत्तमं वा आव चम्मछेयणगं वा तेसि पुन्नामेव उम्गहं अणणुनविय अपडिलेहिब २ अपमजिव २ नो उग्गिहिज्जा वा परिगिहिन वा, तेसिं पुल्वामेव जग्गह जाइजा अणुनविय पढिलेहिय पमज्जिय वमो सं० डम्मिणियन स०॥ (सू०१५५)
॥४०२॥
प्रथम चूलिकाया: सप्तम-अध्ययनं “अवग्रह प्रतिमा", प्रथम-उद्देशक: आरब्ध:
~519~