________________
आगम
(०१)
प्रत
सूत्रांक
[१५५]
दीप
अनुक्रम [४८९ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [-], मूलं [१५५], निर्युक्ति: [ ३१९] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
आ. सु. ६८
Ja Education International
श्राम्यतीति श्रमणः- तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति- 'अनगारः' अगा - वृक्षास्तैर्निष्पक्षमगारं तन्न विद्यत इत्यनगारः त्यक्तगृहपाश इत्यर्थः तथा 'अकिञ्चनः' न विद्यते किमप्यस्येत्यकिश्चनो, निष्परिग्रह इत्यर्थः, तथा 'अपुत्रः' स्वजनबन्धुरहितो, निर्मम इत्यर्थः एवम् 'अपशुः द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्वे भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीय मदत्तं न गृहामीत्यर्थः, तदनेन विशेषण कदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक् श्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानीं वा नैव स्वयमदत्तं गृहीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृहन्तं समनुजानीयात् यैर्वा साधुभिः सह सम्यक् प्रब्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथा-छत्रकमिति 'छद अपवारणे' छादयतीति छत्रं-वर्षा कल्पादि यदिवा कारणिकः कचित्कुङ्कणदेशादावतिवृष्टिसम्भवाच्छन्त्रकमपि गृह्णीयाद् यावच्चर्मच्छेदनकमप्यननुज्ञाध्याप्रत्युपेक्ष्य च नावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति- पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति ॥ किञ्च
से मि० आगंतारेसु वा ४ अणुवी उगाई जाइज्जा, जे तत्थ ईसरे जे तत्थ समहिद्वए ते उग्गहूं अणुन्नविजा — कामं खलु आउसो ० ! अहां अहापरिन्नायं वसामो जाव आउसो ! जाव आउसंतस्स उग्गहे जाव साइम्मिया एइवावं उगई उग्गिसामो, तेण परं विहरिस्सामो || से किं पुण तत्वोगाइंसि एवोग्गहियंसि जे तत्थ साइम्मिया संभोश्या समणुन्ना चारा
For Penal Use On
~520~