________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक ], मूलं [१५४...], नियुक्ति: [३१६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
अथ सप्तममवग्रहप्रतिमाख्यमध्ययनम् ।
प्रत
सूत्रांक [१५४]
दीप अनुक्रम [४८८
उक्तं पष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहमतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनादत्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आहदव्वे खित्ते काले भावेऽविय जग्गहो चउद्धाउादेविंद रायउग्गह २ गिहवइ ३ सागरिय ४ साहम्मी ॥३१॥ | द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहा तद्यथा-देवेन्द्रस्य लोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः १, राजश्चक्रवोदेर्भरतादिक्षेत्रं २, गृहपतेाममहत्तरादेयामपाटकादिकमवग्रहः ३, तथा सागारिकस्य-शय्यातरस्य घनशालादिक ४, साधर्मिकाः-साधवो ये मासकल्पेन तत्रावस्थितास्तेषां वसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति ॥ साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाह
दब्बुग्गहो उतिविहो सचित्ताचित्तमीसओ चेव । खित्तुग्गहोवि तिविहो दुविहो कालुग्गहो होई ॥३१७॥ द्रव्याद्यवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेमिश्रः, क्षेत्रावग्रहोऽपि सचित्तादि
SAKA4-%%%%*
| प्रथम चूलिकाया: सप्तम-अध्ययनं “अवग्रह प्रतिमा", आरब्धं
~518~