SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१५४] दीप अनुक्रम [४८८] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [६], उद्देशक [१], मूलं [१५४], निर्युक्ति: [३१५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४०१ ॥ मिति मत्वा न प्रतिगृह्णीयात्, तद्यथाऽकामेन विमनस्केन वा प्रतिगृहीतं स्यात् ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत् अनिच्छतः कूपादौ समानजातीयोदके प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात्, तदभावेऽन्यत्र वा छायागर्त्तादी प्रक्षिपेत् सति चान्यस्मिन् भाजने तत् सभाजनमेव निरुपरोधिनि स्थाने मुश्चेदिति ॥ तथा-स भिक्षुरुद्कार्द्रादेः पतब्रहस्यामर्जनादि न कुर्यादीपच्छुष्कस्य तु कुर्यादिति पिण्डार्थः ॥ किञ्च स भिक्षुः क्वचिद् गृहपतिकुलादौं गच्छन् सपतङ्ग्रह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः सामय्यमिति ॥ षष्ठमध्ययनं समाप्तम् ॥ २-१-६ ॥ Educatin internationa For Parts Only ~517~ श्रुतस्कं० २ चूलिका १ पात्रैष० ६ उद्देशः २ ॥ ४०१ ॥
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy