________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [८], उद्देशक [२], मूलं [१५३], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१५३]
ॐ
दीप
च कर्मोपादानं तथा दर्शयति-अन्तः' मध्ये पतहकस्य प्राणिनो-द्वीन्द्रियादयः, तथा बीजानि रजो वा 'पर्यापचेरन्' भवेयुः, तथाभूते च पात्रे पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थः, साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव । पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो रजश्चापनीय गृहपतिकुले प्रवेशो निष्क्रमणं वा कार्यमिति ॥ किश्च
से मि० जाव समाणे सिया से परो आइटु अंतो पडिग्गहगंसि सीओदगं परिभाइत्ता नीहट्टु दलइज्जा, तहस्प० परिगहा परहत्यसि वा परपायंसि वा अफासुर्य जाव नो प०, से य आहच पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिजा, से पडिग्गाहमायाए पाणं परिढविजा, ससिणिद्धाए वा भूमीए नियमिज्जा । से० उदउहं या ससिणि वा पडिग्गई नो आमजिज वा २ अह पु० विगओदए मे पडिग्गहए छिन्नसिणेहे तह. पडिग्गहं वओ० सं० आमजिज वा जाव पयाविन वा ॥ से मि० गाहा० पविसिउकामे पडिग्गहमायाए गाहा पिंड० पविसिज वा नि०, एवं बहिया विधारभूमी विहारभूमी वा गामा० दूइजिज्जा, तिन्वदेसीयाए जहा विइयाए वत्येसणाए नवरं इत्थ पडिग्गहे, एवं खलु तस्स जं सनद्वेर्हि
सहिए सया जएज्जासि (सू०१५४) तिबेमि ॥ पाएसणा सम्मत्ता ।। २-१-६-२॥ स भिक्षुर्ग्रहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं याचेत, तस्य च स्यात्-कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया, तथाऽऽनुकम्पया विमर्षतया वा गृहान्ता-मध्य एवापरस्मिन् पतबहे स्वकीये भाजने आहृत्य शीतोदक परिभाज्य' विभागीकृत्य 'पीडति निःसार्य दद्याद, स-साधुस्वामकारं शीतोदकं परहस्तगत परपात्रमतं पायामुक
अनुक्रम [४८७]
~516~