SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [८], उद्देशक [२], मूलं [१५२], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचा- राजवृत्तिः (शी) प्रत सूत्रांक [१५२]] शः २ ॥४००॥ दीप अनुक्रम [४८६] पात्रषणया पात्रमन्विषन्तं साधु प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा-सैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि सुगममिति॥ श्रुतस्कं०२ तथा-स नेता तं साधुमेवं ब्रूयाद्, यथा-रिकं पात्रं दातुं च वर्तत इति मुहूर्तकं तिष्ठ त्वं यावदशनादिकं कृत्वा पाचकं चूलिका ३ भृत्वा ददामीत्येवं कुर्वन्तं निषेधयेत्, निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति ॥ यथा दीयमानं गृहीयात्तथा- पात्रैप०६ |ऽह-तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षतेत्यादि वस्त्रवन्नेयमिति, एतत्तस्य भिक्षोः सामग्यमिति ॥ षष्ठस्याध्ययनस्य प्रथमोद्देशकः परिसमासः ॥२-१-६-१॥ उद्देशकाभिसम्बन्धोऽयम्-इहानन्तरसूत्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रम् से मिक्खू वा २ गाहावदकुलं पिंड. पविढे समाणे पुब्वामेव पेहाए पडिग्गहगं अवहटु पाणे पमजिय रयं तमे सं० गाहावई० पिंड निक्स. ५०, केवली०, आउ०! अंतो पडिग्गासि पाणे वा बीए वा हरि० परियावजिजा, अह मिक्खूणं पु० जं पुब्बामेव पेहाए पडिम्यहं अवहटू पाणे पमजिय रयं तओ सं० गाहावइ० निक्समिज का २॥ (सू० १५३) | स भिक्षुहपतिकुल पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतनहं, तत्र च यदि प्राणिनः पश्येत्तत-15 स्तान 'आहुत्य' चिष्कृष्य त्यक्त्वेत्यर्थः, तथा प्रमृज्य च रजस्ततः संयत एवं गृहपतिकुलं प्रविशेद्वा निष्कामेद्वा इत्येषोsपि पाचविधिरेव, यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति | ॥४००॥ पात्रं प्रत्युपेक्ष्य पिण्डो माझ इति 1, अप्रत्युपेक्षिते तु कर्मबन्धो भक्तीत्याह-केवली याद् यथा कर्मोपादानमेतत् , यथा प्रथम चूलिकाया: षष्ठं-अध्ययनं “पात्रैषणा", दवितीय-उद्देशक: आरब्ध: ~5154
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy