SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [८], उद्देशक [१], मूलं [१५२], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१५२] दीप अनुक्रम [४८६] सादु भवइ, से पुवामेव आलोइजा-आउ० भइ०! नो खलु मे कप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा०, मा उबकरेहि मा उवक्सडेहि, अभिकंससि मे दाउं एमेव दलयाहि, से सेवं वयंतस्स परो असणं वा ४ उवकरित्ता उबक्खडित्ता सपाणं समोयणं पडिग्गहगं दलइजा तह. पडिग्गहर्ग अफासुयं जाव नो पङिगाहिज्जा ।। सिया से परो उवणित्ता पडिग्गहगं निसिरिजा, से पुच्चामे आउ० भ०! तुमं चेव णं संतियं पडिग्गहगं अंतोअंतेणं पडिलेहिस्सागि, केबली. आयाण, अंतो पडिग्गहगंसि पाणाणि वा बीया० हरि०, अह मिक्खूर्ण पु० जं पुब्बामेव पतिग्गाहर्ग अंतोअंतेणं पडिक सअंडाई सब्वे आलावगा भाणियब्वा जहा वत्थेसणाए, नाणतं तिल्लेण वा घय० नव० वसाए वा सिणाणादि जाव अन्नवरंसि वा तहप्पगा० थंडिलंसि पडिलेहिय २ पम० २ तओ० संज. आमजिजा, एवं खलु० सया जएजा तिबेमि ॥ (सू. १५२)२-१-६-१ ___स भिक्षुरभिकाङ्ग्रेत् पानमन्वेष्टुं, तत्पुनरेवं जानीयात्, तद्यथा-अलाबुकादिकं तत्र च यः स्थिरसंहननायुपेतः स| ॥ एकमेव पात्रं विभूयात् न च द्वितीयं, स च जिनकल्पिकादिः, इतरस्तु मात्रकसद्वितीयं पात्र धारयेत्, तत्र सङ्घाटके | द सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्वाचार्यादिप्रायोग्यकृतेऽशुद्धस्य वेति ॥ से भिक्खू' इत्यादीनि सूत्राणि सुगमानि यावन्महार्घमूल्यानि पात्राणि लाभे सत्यप्रासुकानि न प्रतिगृह्णीयादिति, नवरं हारपुडपाय'त्ति लोहपात्रमिति ॥ 8 एवमयोबन्धनादिसूत्रमपि सुगम । तथा प्रतिमाचतुष्टयसूत्राण्यपि वस्वैषणावन्नेयानीति, नवरं तृतीयप्रतिमायां 'संगइयंति दातुः स्वाङ्गिक-परिभुक्तप्रायं 'वेजयंतियंति द्वित्रेषु पात्रेषु पर्यायेणोपभुज्यमानं पात्रं याचेत ॥ एतया' अनन्तरोक्तया ~514~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy