________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [५], उद्देशक [१], मूलं [१४८], नियुक्ति : [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
*3
प्रत
सूत्रांक [१४८]
हिव २ पमजिव २ तओ सं० वत्यं आयाबिज वा पया०, एवं खलु सया जइब्वासि (सू०१४८) तिमि ॥
२-१-५-१ ।। वत्थेसणस्स पड़मो उदेसो समत्तो । __स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेदिति॥ किच-स भिक्षुर्यद्यभिकासयेद्वस्त्रमातापयितुं ततः स्थूणादौ चलाचले स्थूणाविवस्त्रपतनभयानातापयेत्, तत्र गिहेलुका-उम्बरः 'उसूयालं' उखलं 'कामजल' खानपीठमिति ॥ स भिक्षुभित्ति-1 शिलादौ पतनादिभयाद्वखं नातापयेदिति ॥ स भिक्षुः स्कन्धमञ्चकमासादादावन्तरिक्षजाते वस्त्र पतनादिभयादेव नातापयेदिति ॥ यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वनमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ पश्चमस्य प्रथमोदेशकः समाप्तः ॥२-१-५-१॥
%A9-%
KASSAR
दीप अनुक्रम [४८२]
%
%
उक्त प्रथमोदेशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वस्त्रग्रहणविधिरमिहिदतस्तदनन्तरं धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्-.
से मिक्खू वा० आहेसणिण्याई वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिजा नो धोइला नो रएज्जा नो धोयरत्ताई वत्थाई धारिता अपलिलंचमाणो गामवरेसु. ओमचेलिए, एयं खलु वत्थधारिस्स साममिमयं ।। से मि गाहावइकुलं पविसिउकामे
सब चीवरमायाए गाहापाकाल निक्खमिज या पविसिज वा, एवं वहिय विहारभूमि का वियारभूमि वा गामाणुगाम वा WL
%
मा. सू."
प्रथम चूलिकाया: पंचम-अध्ययनं “वस्त्रैषणा", दवितीय-उद्देशक: आरब्ध:
~508~