________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [9], उद्देशक [२], मूलं [१४९], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-[१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
प्रत
सूत्रांक
[१४९]
दीप अनुक्रम [४८३]
दूइजिजा, अह पु० तिब्बदेसियं वा वासं वासमाण पेहाए जहा पिंडेसणाए नवरं सर्व चीवरमायाए ॥ (सू० १४९) श्रुतस्कं०२
I स भिक्षुः 'यथैषणीयानि अपरिकर्माणि वखाणि याचेत यथापरिगृहीतानि च धारयेत्, न तत्र किश्चित्कुर्यादिति चिलिका १ (शी०) दर्शयति, तद्यथा-न तहस्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत् , तथा
जवष०५ भूतानि न गृह्णीयादित्यर्थः, तथाभूताधौतारक्तवस्त्रधारी च ग्रामान्तरे गच्छन् 'अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव ॥ ३९७ ॥ गच्छेद, यतोऽसौ-'अवमचेलिका' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वसधारिणः 'सामयं' सम्पूर्णो भिक्षुभावः यदे
भवभूतवखधारणमिति, एतच सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति ॥
किच-से इत्यादि पिण्डेपणावन्नेयं, नवरं तत्र सर्वमुपधिम् , अत्र तु स सर्व चीवरमादायेति विशेषः ॥ इदानीं प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह
से एगइओ मुहुत्तर्ग २ पाडिहारियं वत्यं जाइजा जाब एगाहेण वा दु. ति० चन० पंचाहेण वा विषवसिय २ उवागचिछज्जा, नो तह वत्वं अप्पणो गिहिज्जा नो अन्नमन्नस्स दिजा, नो पामिचं कुजा, नो वत्येण वत्थपरिणाम करिजा, नो पर उवसंकमित्ता एवं वइजा-आउ० समणा! अभिकंससि वत्वं धारित्तए वा परिहरित्तए वा?, विरं वा संतं नो पलिपिछविय र परदुविजा, तहप्पगारं नत्वं ससंधियं वत्वं तस्स चेव निसिरिजा नो णं साइजिन्जा ॥से एगइओ एयप्पगार निग्धोसं सुचा नि० जे भयंतारो तहप्पगाराणि वस्थाणि ससंधियाणि मुहुत्तर्ग २ जाव एगाहेण वा०५ विपवसिय २ उ
३२७॥ पागच्छति, तह. बत्थाणि नो अप्पणा गिण्हंति नो अन्नभन्नस्स दलयंति तं चेव जाव नो साइज्जति, बहुवयणेण भाणि
~509~