________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [५], उद्देशक [१], मूलं [१४७], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
चूलिका
श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३९६॥
सूत्रांक
उद्देशः
[१४७]
दीप
नाणदसणचरित्" इत्यादि, तदेवभूतमप्रायोग्यं रोच्यमान' प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न | कल्पत इत्यर्थः॥ एतेषां चानलादीनां चतुर्णी पदानां षोडश भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्वेकः षोडशस्तमधिकृत्य सूत्रमाह-स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं चतुष्पदविशुद्धं जानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ॥ किच-स भिक्षुः 'नवम्' अभिनवं वखं मम नास्तीतिकृत्वा ततः 'बहुदेश्येन' ईषद्बहुना 'स्नानादिकेन' सुगन्धिद्रव्येणाघृष्य प्रघृष्य वा नो शोभनत्वमापादयेदिति ॥ तथा-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततस्तस्यैव
'नो' नैव शीतोदकेन बहुशो न धावनादि कुर्यादिति ॥ अपि च-स भिक्षुर्यद्यपि मलोपचितत्वादुर्गन्धि वस्त्रं स्यात् तथाalsपि तदपनयनार्थ सुगन्धिद्रव्योदकादिना नो धावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनार्थ कुर्यादपीति ।। धौतस्य प्रतापनविधिमधिकृत्याह
से भिक्खू वा० अभिकखिज्ज वत्थं आयावित्तए वा प०, तहप्पगारं वत्वं नो अणंतरहियाए जाव पुढवीए संताणए आयाविज्ज वा ५० ॥ से मि० अमि० वत्थं आ० ५० त० वत्थं थूणसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि या अन्नयरे तहप्पगारे अंतलिक्खजाए दुबद्धे दुन्निक्खित्ते अणिकंपे चलाचले नो आ० नो प०॥ से भिक्खू वा० अभि० आयावित्तए वा तह० वत्थं कुकियंसि वा मित्तंसि वा सिलंसि वा लेलुसि वा अन्नयरे वा तह अंतलि जाव नो आयाविज वा प०॥ से मि० वत्थं आया. ५० तह. चत्वं खधंसि वा मं० मा० पासा. ह. अन्नयरे वा तह. अंतलि. नो आयाविज वा०प०॥से तमायाए एगंतमवकमिज्जा २ अहे झामथंडिहंसि वा जाव अन्नयरंसि वा तहप्पगारंसि विहसि पडिले
अनुक्रम [४८१]
॥३९६॥
~507~