________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [५], उद्देशक [१], मूलं [१४७], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१४७]]
दीप
प्रत्युपेक्षितं गृहीयाद, यतः केवली यात्कर्मोपादानमेतत्, किमिति !, यतस्तत्र किश्चित्कुण्डलादिकमाभरणजातं बद्धं || दाभवेत् , सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यहां प्रत्युपेक्ष्य गृह्णीयादिति ॥ कि
से मि० से ० स० ससंताण तहप्प० वत्थं अफा० नो प०॥ से मि० से जे अप्पडं जाब संताणगं अनलं अधिर अधुर्व अधारणिनं रोइजंतं न रुचाइ तह अफा० नो प० । से मि० से ० अप्पड जाव संताणगं अलं विरं घुवं धारणिजं रोइजतं रुभइ, तह. वत्वं फासु. पहि० ॥ से मि० नो नवए मे वत्येत्तिकट्ट नो बहुदेसिएण सिणाणेण वा जाव पसिना । से मि० नो नवए मे वत्येत्तिकट्ट नो बहुदे० सीओदगवियडेण वा २ जाप पहोइजा ॥ से मिक्खू वा २
दुन्भिगंधे मे बरिथसिक? नो बहु० सिणाणेण तहेव बहुसीओ० उस्सिा आलायो॥ (सू० १४७) स भिक्षर्यत्पुनः साण्डादिक वस्खे जानीयात् तन्न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-12 अल्याण्डं यावदल्पसन्तानकै किन्तु 'अमलम्' अभीष्टकार्यासमर्थ हीनादित्वात् , तथा 'अस्थिरं' जीर्णम् 'अधुर्व' स्वKल्पकालानुज्ञापनात्, तथा 'अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलकाङ्कितस्वात् , तथा चोक्तम्-"चत्तारि देविया दिभागा, दो य भागा य माणुसा। आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो॥१॥ देविएसुत्समो लाभो, माणुसेसु अमज्झिमो । आसुरेसु अ गेली, मरणं जाण रक्खसे ॥२॥" स्थापना चेयम् ॥ किन-"लक्षणहीणो उवही उवहणई|
चत्वारो देषिका भागा द्वौ च भागौ च मानुजी । आसुरीची भागी मध्ये वक्षस्य राक्षसौ ॥ १॥ दैषिकेयूत्तमो लाभो मानुष्ययोष मध्यमः । मासरबायोब ग्लानत्वं मरणं जानीहि राकसे ॥१॥ २ लक्षणहीम उपधिरुपहन्ति शानदर्शनचारित्राणि.
अनुक्रम [४८१]
~506~