SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [५], उद्देशक [१], मूलं [१४६], नियुक्ति : [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत राङ्गवृत्तिः चूलिका १ सूत्रांक [१४६]] दीप श्रीआधा- स्त्रमन्वेष्टुं जानीयात् , सद्यथा-'उद्दिष्टं प्राक् सङ्कल्पित वस्त्रे याचिष्ये, प्रथमा प्रतिमा १, तथा 'प्रेक्षित' दृष्टं सद् श्रुतस्क०२ वस्त्रं याचिष्ये नापरमिति द्वितीया २, तथा अन्तरपरिभोगेन उसरीयपरिभोगेन वा शय्यातरेण परिभुक्तमार्य वस्त्रं (सी.) ग्रहीष्यामीति तृतीया ३, तथा तदेवोत्कृष्टधार्मिक वस्खं ग्रहीष्यामीति चतुथीं प्रतिमेति ४ सूत्रेचतुष्टयसमुदायार्थः । वस्त्रेष०५ ॥३९५॥ |आसां चतसृणां प्रतिमानां शेषो विधिः पिण्डैषणावन्नेय इति ॥ किश्च-स्यात्' कदाचित् 'णम्' इति वाक्यालङ्कारे 'ए-1 दउद्देशः १ तया' अनन्तरोक्तया वस्लेषणया वस्त्रमन्वेषयन्तं साधु परो वदेद् , यथा-आयुष्मन् ! श्रमण! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न शृणुयात् , शेषं सुगमं यावदिदानीमेव ददस्वेति, एवं वदन्तं साधु परो - दियाद्, यथा-अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि, इत्येतदपि न प्रतिशृणुयाद्, वदेच्चेदानीमेव दद खेति, तदेवं पुनरपि वदन्तं साधु 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदे यथाऽऽनयतद्, वस्त्रं येन श्रमणाय | दीयते, वयं पुनरात्मार्थं भूतोपमर्दैनापरं करिष्याम इति, एतत्प्रकारं वस्त्रं पश्चात्कर्मभयाल्लाभे सति न प्रतिगृह्णीयादिति ॥ || तथा स्थायर एवं वदेद्, यथा-स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेध विदध्यात्, अथ प्रतिषिद्धोऽप्येवं कुर्यात् , ततो न प्रतिगृह्णीयादिति । एवमुदकादिना धावनादिसूत्रमपि ॥ स परो वदेद्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववनिषेधादिकश्चर्च इति ॥ किश्च-स्यात्सरो याचितः ॥३९५ ॥ सन् कदाचिद्वखं 'निसृजेत्' दद्यात्, ते च ददमानमेवं बयान, यथा स्वदीयमेवाहं वश्वमम्तोपान्तेन प्रत्युपेक्षिष्ये, नैवा अनुक्रम [४८०]] SAREauratonintamariand ~505~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy