________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [५], उद्देशक [१], मूलं [१४६], नियुक्ति : [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
2904%ोट
सूत्रांक
[१४६]
दीप
-आउसोति वा भइणित्ति या! आहरेयं वत्वं समणस्स दाहामो, अवियाई वयं पच्छावि अप्पणो सबढाए पाणाई ४ समारंभ समुदिस्स जाव चेइस्सामो, एयप्पगारं निग्योसं सुधा निसम्म तहप्पगारं वर्थ अफासु आव नो पडिगाहिजा ॥ सिमा णं परो नेता वळजा-माउसोत्ति! वा २ आहर एयं बत्यं सिणाणे वा ४ आपंसित्ता वा ५० समणस्स णं दाहामो, एयपगार निग्धोसं सुच्चा नि० से पुब्बामेव आउ० भ० मा एवं तुमं वत्थं सिणाणेण वा जाय पधंसाहिवा, अभि० एमेव दलयाहि से सेवं वयंतस्स परो सिणाणेण या पघंसित्ता दलज्जा, सहप्प० वत्थं अफा० नो प०॥ से णं परो नेता बज्जा-म०! आहर एवं वत्थं सीओदगवियडेण वा २ उच्छोलेत्ता वा पहोलेत्ता पा समणस्स णं दाहामो०, एय. निग्धोसं तहेव नवरं मा एयं तुमं वत्थं सीओदग० उसि० उच्छोलेहि बा पहोलेहि वा, अभिखसि, सेसं तहेव जाव नो पडिगाहिजा ॥ से णं परो ने० आ० भ०! आहरेवं वत्थं कंदाणि या जाव हरियाणि वा विसोहित्ता समणस्स ण दाहामो, एय० निम्पोस तहेव, नवरं मा एयाणि तुमं कंदाणि वा जाब विसोहेहि, नो खलु मे कप्पड़ एयप्पगारे वत्ये पडिग्गाहित्तए, से सेवं वयंतस्स परो जाव विसोहित्ता दलइजा, तहप्प० वत्थं अफासु नो ५० ॥ सिया से परो नेता वत्वं निसिरिजा, से पुब्बा० आ० भ०! तुम चेव णं संतियं वत्थं अंतोअंतेणं पडिलेहि जिस्सामि, फेवली धूया आ०, वत्थंतेण बढे सिवा कुंडले वा गुणे वा हिरणे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा,
अह मिक्खू णं पु० जं पुष्वामेव वत्थं अंतोअंतेण पहिले हिज्जा ।। (सू० १४६) 'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः 'प्रतिमाभिः' वक्ष्यमाणैरभिग्रहविशेष
अनुक्रम [४८०]]
हर
~504~