________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [५], उद्देशक [१], मूलं [१४५], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- रावृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १
सूत्रांक
वखैष०५ उद्देश
[१४५]
॥३९४॥
दीप
डकादिविभूषितानि अन्यानि वा तथाप्रकाराण्यजिनप्रावरणानि लाभे सति न प्रतिगृह्णीयादिति ॥ साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याह
इबेहयाई आयतणाई उबाइकम्म अह भिक्खू जाणिजा चरहिं पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा, से मि० २ उदेसिय वत्थं जाइजा, तं०-जंगियं वा जाव तूलकडं वा, वह० वत्थं सयं वा ण जाइज्जा, परो० फासुयं० पडि०, पढमा पडिमा १ अहावरा दुचा पडिमा से मि० पेहाए पत्थं जाइजा गाहावई वा० कम्मकरी वा से पुब्बामेष आलोइज्जा-आउसोत्ति वा २ दाहिसि मे इत्तो अन्नयरं वयं ?, तहप्प० वत्थं सर्व बा० परो फासुयं एस० लाभे० पडि०, दुचा पडिमा २। अहावरा तच्चा पडिमा-से भिक्खू वा० से जं पुणः तं अंतरिज वा उत्तरि वा सहप्पगारं वत्थं सयं० पडि०, तच्चा पडिमा ३ । अहावरा चउत्था पडिमा-से० उझियधम्मियं वत्थं जाइब्जा जंचऽन्ने बहने समण वणीमगा नायकसंति तहष. उझिव० चत्वं सयं० परो० फासुर्य जाव ५०, उत्थापढिमा ४ ॥ इश्चयाणं चउहं पडिमाणं जहा पिंडेसणाए । सिया णं एताए एसणाए एसमाणं परो यहळा-आउसंसो समणा! इजाहि तुमं मासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयर वत्थं दाहामो, एयप्पगार निग्धोसं सुधा नि० से पुवामेव आलोइज्जा–आउसोत्ति वा! २ नो खलु मे कप्पइ एयप्पगार संगार पंडिसुणित्तए, अभिकखसि मे दाउँ इयाणिमेव दलयाहि, से णेवं वयंत परो बइज्जा-आउ० स०! अणुगच्छाहि तो ते वयं अन्न० वत्थं दाहामो, से पुण्यामेव आलोइज्जा-आउसोत्ति! वा २ नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए०, से सेवं वयंत परोणेया वजा
अनुक्रम [४७९]
॥३९४
~503~