SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [9], उद्देशक [१], मूलं [१४१], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१४१] दीप खोमियं वा तूलकई वा, तहपगार वत्थं वा जे निग्गथे तरुणे जुगब बलवं अपायके थिरसंघयणे से एम वत्थं धारिजा नो वीर्य, जा निगंथी सा चत्तारिसंघाडीओ धारिजा, एग दुहत्ववित्थारं दो तिहत्ववित्थाराओ एणं चउहत्यवित्थार, सहप्पगारेहिं वत्येहि असंधिजमाणेहिं, अहं पच्छा एगमेगं संसिविजा ।। (सू० १४१) स भिक्षुरभिकाङ्गेद्धस्त्रमन्वेष्टुं तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात् , तद्यथा-'जंगिय'ति जगमोष्ट्राचूर्णानिष्पन्न, तथा| भंगिय'ति नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नं, तथा 'साणय'ति सणवल्कलनिष्पन्नं 'पोत्तगं'ति ताब्यादिपत्रसङ्घातनिप्पन्नं 'खोमिय'ति कार्पासिक 'तूलकडंति अर्कादितूलनिष्पन्नम् , एवं तथाप्रकारमन्यदपि वस्त्र धारयेदित्युत्तरेण सम्ब न्धः । येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्र यस्तरुणो निर्ग्रन्थः-साधुयौवने वर्त्तते 'बलवान्' समर्थः 'अपाल्पातङ्कः' अरोगी 'स्थिरसंहननः दृढकायो दृढधृतिश्च, स एवंभूतः साधुरेक वर्ख' प्रावरणं त्ववाणार्थं धारयेत् नो द्वि तीयमिति, यदपरमाचार्यादिकृते विभर्ति तस्य स्वयं परिभोग न कुरुते, यः पुनर्बालो दुर्वलो वृद्धो वा यावदल्पसंहननः स यथासमाधि यादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत् न तत्रापवादोऽस्ति । या पुनर्निन्थी दिसा चतस्रः संघाटिका धारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रेकामुज्वलां भिक्षाकाले प्रावृणोति, अपरां बहिर्भूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादी सर्वेश-1 रीरमच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्ध सीव्येदिति ॥ किश्व से भि० परं अद्धजोयणमेराए वत्थपडिया० नो अमिसंधारिज गमणाए ॥ (सू०१४२) अनुक्रम [४७५] ~500~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy