________________
आगम
(०१)
प्रत
सूत्रांक
[१४०]
दीप
अनुक्रम [४७४]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ५ ], उद्देशक [१], मूलं [१४०...], निर्युक्तिः [३१५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः
(शी०)
॥ ३९२ ॥
अथ वस्त्रेषणाऽध्ययनम् ।
चतुर्थाध्ययनानन्तरं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्त| रमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो वषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्ति- २
.
कार आह
पढमे गहणं बीए धरणं पगयं तु दव्बवत्थेणं । एमेव होइ पायं भावे पायं तु गुणधारी ॥ ३१५ ॥ प्रथमे उद्देश वस्त्रग्रहणविधिः प्रतिपादितः, द्वितीये तु धरणविधिरिति ॥ नामनिष्पन्ने तु निक्षेपे वस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा - एकेन्द्रियनिष्पन्नं कार्पासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरलादि, भागवस्त्रं त्वष्टादशशीलाङ्गसहस्राणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाह नियुक्तिकार:- 'पगयं तु दव्ववत्थेणं'ति । वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्थापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चार्द्धनाह - 'एवमेव' इति वस्त्रवत्यात्रस्यापि चतुर्विधो निक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पन्नं, भावपात्रं साधुरेव गुणधारीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्छेदम् — १ ॥ ३९२ ॥ से भि० अभिकंखिज्जा वत्थं एसित्चए, से जं पुण वत्थं जाणिज्जा, तंजहा - जंगियं वा भंगियं वा साणियं वा पोत्तगं वा
For Pernal Use On
प्रथम चूलिकायाः पंचम अध्ययनं “ वस्त्रैषणा", आरब्धं प्रथम चूलिकाया: पंचम अध्ययनं “ वस्त्रैषणा, प्रथम उद्देशक: आरब्धः
४
~499~
श्रुतस्कं०२
चूलिका १
वस्त्रेष० ५
उद्देशः १
wor