________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [२], मूलं [१३९], नियुक्ति : [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३९]
वा, एयपगार असावजं जाव भासिज्जा, एवं रूवाई किण्हेचि वा ५ गंधाई सुरमिगंधित्ति वा २ रसाई तित्ताणि वा ५ फासाई कक्खडाणि वा ८॥ (सू०१३९)
स भिक्षुर्यद्यष्येतान् शब्दान् शृणुयात् तथाऽपि नैवं वदेत्, तद्यथा-शोभनः शब्दोऽशोभनो वा माङ्गलिकोऽमाजप्रालिको वा, इत्ययं न व्याहतेंव्यः ॥ विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत् , तद्यथा-'सुसईति | शोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं वशोभनमिति ॥ एवं रूपादिसूत्रमपि नेयम् । किञ्च
से मिक्खू वा० बंता कोहं च माणं च मायं च लोभं च अणुधीर निहाभासी निसम्मभासी अतुरियभासी विवेगमासी समियाए संजए भासं भासिज्जा ५॥ एवं खलु० सया जइ (सू० १४०) तिमि ।। २-१-४-२ ॥ भाषाऽध्ययन
चतुर्थम् ॥३-१-४॥ स भिक्षुः क्रोधादिकं वान्त्वैवंभूतो भवेत् , तद्यथा-अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी | भाषासमित्युपेतो भाषा भाषेत, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ चतुर्थमध्ययन भाषाजाताख्यं २-१-४ समाप्तमिति ।
दीप
अनुक्रम [४७३]
~498~