________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [२], मूलं [१३८], नियुक्ति : [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३८]
श्रीआचा- बेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अनवबद्धास्थीनि कोम- श्रुतस्कं०२ राजवृत्तिःलास्थीनीति यदुक्तं भवति, तथा 'वैधिकानि' इति पेशीसम्पादनेन द्वैधीभाषकरणयोग्यानि वेति, एवमादिकां भाषां हालिका र (शी०) फलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह-स भिक्षुबहुसम्भूतफलानावान् प्रेक्ष्यैवं वदेत्, तद्यथा-'अस-1
|भाषा०४
उद्देशः २ ॥३९१॥
मर्थाः' अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफलाः' बहूनि निर्वतितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः' बहुनि संभूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनववद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आघाः, आम्रग्रहणं प्रधानोपलक्षणम् , एवं भूतामनवद्यां भाषा भाषेतेति ॥ किश्च-स भिक्षुर्बहुसम्भूता ओषधीवीक्ष्य तथाऽप्येता नैतद्वदेत् , तद्यथा-पक्का नीला ||| आर्द्राः छबिमत्यः 'लाइमाः' लाजायोग्या रोपणयोग्या वा, तथा 'भजिमाओ'त्ति पचनयोग्या भञ्जनयोग्या वा 'बहु-18 खजा' बहुभक्ष्याः पृथुककरणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत । यथा च भाषेत तदाह-स भिधुबहुसंभूता ओषधी प्रेक्ष्यैतद् यात् , तद्यथा-रूढा इत्यादिकामसावद्या भाषां भाषेत ॥ किश्च
से भिक्खू वा० तहपगाराई सहाई सुणिज्जा तहावि एयाई नो एवं बइज्जा, तंजहा-सुसद्देत्ति वा दुसद्देति वा, एयप्प- ID॥ ३९१॥ गार भासं सावजं नो भासिब्बा ।। से मि० बहावि ताई एवं वइज्जा, तंजा-मुसई सुसद्दित्ति वा दुसई दुसदित्ति
टस
दीप अनुक्रम [४७२]
~497