SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [२], मूलं [१३८], नियुक्ति: [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३८] दीप इया इवा लाइमा दवा भजिमा इवा बहुखज्जा इवा, एयप्पगा० नो भासिज्जा ।। से बहु०पेहाए तहावि एवं वइजा, तं०-कढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढा इ वा गम्भिया इ वा पसूया इ वा ससारा इवा, पयप्पगारं भासं असावज जाव भासि०॥ (सू० १३८) | स भिक्षुर्गवादिकं परिवृद्धकार्य' पुष्टकार्य प्रेक्ष्य नैतद्वदेत् , तद्यथा-स्थूलोऽयं प्रमेतुरोऽयं तथा वृत्तस्तथा बध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवतादेः पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां सावा भाषां नो भाषेतेति ॥ भाषणविधिमाह-स भिक्षुर्गवादिकं परिवृद्धकार्य प्रेक्ष्यैवं वदेत् , तद्यथा-परिवृद्धकायोऽयमित्यादि सुगममिति ॥ तथा-स भिक्षुः | विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत् , तद्यथा-दोहनयोग्या एता गावो दोहनकालो वा वर्तते तथा 'दम्य दमनयोग्योऽयं 'गोरहकः कल्होटका, एवं वाहनयोग्यो रथयोग्यो वेति, एवंप्रकारां सावद्या भाषां नो भाषतेति ॥ सति कारणे भाषणविधिमाह-स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं भूयात् , तद्यथा-'जुवंगवे'त्ति युवाऽयं गौः धेनुरिति| वा रसवतीति वा, (इस्वः महान् महाव्ययो वा) एवं संवहन इति, एर्वप्रकारामसावद्या भाषां भाषेतेति ॥ किश्श-स भिक्षु|| रुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत्, तद्यथा-प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्या भाषां नोभाषेतेति ॥ यत्तु वदेत्तदाह-स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत् , तद्यथा-'जातिमन्तः' सुजातय इति, एवमादिका भाषामसावद्यां संयत एव भाषेतेति ॥ किश्च-स भिक्षुबहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत्, तद्यधा-एतानि फलानि | 'पक्कानि' पाकप्राप्तानि, तथा 'पाकखाद्यानि' बद्धास्थीनि गोप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा अनुक्रम [४७२] ~4964
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy