________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [9], उद्देशक [१], मूलं [१४२], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीवाचाराजवृत्तिः
श्रुतस्कं०२ चूलिका १ वस्वैष०५ उद्देशः १
सूत्रांक
(शी०)
[१४२]]
॥३९३॥
दीप अनुक्रम [४७६]
स भिक्षुर्वस्वार्थमर्चयोजनासरतो गमनाय मनो न विदध्यादिति ॥
से मि० से ज० रिंसपडिपाए एगं साहम्मियं समुदिस्स पाणाई जहा पिंडेसणाएभाणिव ॥ एवं बहवे साहम्मिया
एग साहम्मिणि बहवे साहम्मिणीमो बहवे समणमाण तहेब पुरिसंतरकडा जहा पिंडेसणाए ।। (सू० १४३) सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डैषणावन्नेयमिति ॥ साम्प्रतमुत्तरगुणानधिकृत्याह
से मि० से जं. असंजए भिक्खुपढिवाए कीयं वा धोयं वा रत्तं वा घटुं वा मटुं वा संपधूमियं वा तहप्पगार पत्थं अपुरिसंतरकडं जाव नो०, अह पु० पुरिसं० जाव पढिगाहिजा ।। (सू० १४४) 'साधुप्रतिज्ञया' साधुमुद्दिश्य गृहस्थेन. क्रीतधौतादिक वनमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः ॥ अपि च
से भिक्खू वा २ से जाई पुण बत्थाई जाणिज्जा विरूवरूवाई महरणमुल्लाई, तं०-आईणगाणि वा सहिणाणि वा सहिणकलाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुकाणि वा पट्टाणि वा मलयाणि या पनुनाणि वा असुयाणि वा चीणंमुयाणि वा देसरागाणि वा अमिलाणि वा गजफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणि वा, अन्नवराणि वा सहक बत्थाई महतणमुल्लाई लाभे संते नो पङिगाहिज्जा ॥ से मि० आइण्णपाउरणाणि वत्थाणि जाणिज्जा, ०-उहाणि वा पेसाणि ना पेसलागि वा किण्हमिगाईणगाणि वा नीलभिगाईणगाणि ना गोरमि० कणगाणि
CASSAGACASSSC
॥३९३॥
SARERatininemarana
~501