SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [२], मूलं [१३६], नियुक्ति : [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३६]] दीप गण्डीपदादिव्याधिप्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति, केशववत्कृष्णश्वशुक्लदन्तगुणोद्घाटनवद्गुणग्राही भवेदित्यर्थः ॥ तथा स भिक्षुर्यद्यष्येतानि रूपाणि पश्येत्तद्यथा-वप्राः प्राकारा यावद्गृहाणि, तथाऽप्येतानि नैवं वदेत् , तद्यथा-सुकृतमेतत् सुष्टु कृत्तमेतत् साधु-शोभनं कल्याणमेतत्, कर्त1||व्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेतेति ॥ पुनर्भाषणीयामाह-1 स भिक्षुर्वप्रादिकं दृष्ट्वाऽपि तदुद्देशेन न किञ्चिद् ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात् , तद्यथा-महारम्भकृतमेतत् सावद्यकृतमेतत् तथा प्रयत्नकृतमेतत् , एवं प्रसादनीयदर्शनादिकां भाषामसावद्या भाषेतेति ॥ से भिक्खू वा २ असणं वा० उवक्खडियं तहाविहं नो एवं वइज्जा, तं० सुकडेत्ति वा सुकडे इ वा साहुकड़े इ वा कहाणे इ वा करणिजे इ वा, एयप्पगार भासं सावजं जाब नो भासिजा ॥ से भिक्खू वा २ असणं वा ४ उपक्सडियं पेहाय एवं वइजा, तं०-आरंभकडेत्ति वा सावजकडेत्ति वा पयत्तकडे इ वा भयं भदेति वा ऊसदं उसढे इ वा रसियं २ मणुनं २ एयप्पगारं भासं असावजं जाव भासिज्जा ।। (सू० १३७) एवमशनादिगतप्रतिषेधसूत्रद्वयमपि नेयमिति, नवरम् 'ऊसढ'न्ति उच्छ्रितं वर्णगन्धाधुपेतमिति ॥ पुनरभाषणीयामाहकिञ्च से मिक्खू वा भिक्खुणी वा मणुस्सं वा गोणं वा महिसं बा मिर्ग वा पसु वा पक्खि वा सरीसिर्व वा जलचर वा से तं परिवूढकार्य पहाए नो एवं बइजा-थूले इ वा पमेइले इ वा बट्टे इ वा वझे इ वा पाइमे इ वा, एयप्पगारं भासं सा अनुक्रम [४७०] ~494~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy