________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [२], मूलं [१३६], नियुक्ति : [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[१३६]
दीप अनुक्रम [४७०]
श्रीआचा- से भिक्खू वा० जहा वेगइयाई रूवाई पासिज्जा तहावि ताई एवं वइजा-तंजहा-ओयंसी ओयंसित्ति वा तेवंसी तेयं- श्रुतस्कं०२ रावृत्तिः
सीति वा जसंसी जसंसीइ वा वचंसी वर्चसीइ वा अभिरूयंसी २ पडिरूवंसी २ पासाइयं २ दरिसणिज दरिसणीयत्ति चूलिका (शी०) वा, जे यावन्ने तहप्पगारा तहपगाराहिं भासाई बुझ्या २ नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासादि
भाषा०४ ॥३८९॥
अभिकंस भासिज्जा ।। से मिक्खू वा० जहा वेगइयाई रूवाई पासिज्जा, तंजहा-वप्पाणि वा जाव गिहाणि वा, तहावि उद्देशः २ ताई नो एवं वइजा, तंजहा-सुक्कड़े इ वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिजे इ वा, एयपगारं भासं सावजं जाव नो भासिज्जा ।। से भिक्खू वा० जहा वेगईयाई रूबाई पासिज्जा, तंजहा-वप्पाणि वा जाव गिहाणि या तहावि ताई एवं वइजा, तंजहा-आरंभकडे इ वा सावजकडे इ वा पयत्तकडे इ वा पासाइयं पासाइए वा दरिसणीयं
दरसणीयंति वा अभिरुवं अभिरूवंति वा पडिरूवं पडिरूवंति वा एयरपगारं भासं असावजं जान भासिना ॥ (सू० १३६) | स भिक्षुर्यद्यपि 'एगइयाइ'न्ति कानिचिद्रूपाणि गण्डीपदकुष्ट्यादीनि पश्येत् तथाप्येतानि स्वनाममाहं तद्विशेषणविशि-13 राष्टानि नोच्चारयेदिति, तयथेत्युदाहरणोपप्रदर्शनार्थः, 'गण्डी' गण्डमस्यास्तीति गण्डी यदिवोच्छूनगुल्फपादः स गण्डी-16 कत्येवं न व्याहर्त्तव्यः, तथा कुट्यपि न कुष्ठीति ब्याहर्त्तव्यः, एवमपरव्याधिविशिष्टो न ब्याहर्त्तव्यो यावन्मधुमेहीति
मधुवर्णमूत्रानवरतप्रश्रावीति, अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्न-18 हस्तपादनासिकाकर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुवा उकाः कु- ॥३८९ ॥ प्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाय नो भाषेतेति ॥ यथा च भाषेत तथाऽऽह-स भिक्षुर्यद्यपि
~493~