________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३५], नियुक्ति: [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१३५]
राया जयउ वा मा जयत, नो एयपगार भासं भासिज्जा ॥ पन्नवं से भिक्खू वा २ अंतलिक्खेत्ति वा गुल्माणुचरिएत्ति वा समुच्छिए वा निवइए वा पभो वइजा वुट्टबलाहगेत्ति वा, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गिय जं स
बवहिं समिए सहिए सया जइजासि तिबेमि २-१-४-१॥ भाषाध्यवनस्य प्रथमः ।। (सू० १३५) स भिक्षुरेवंभूतामसंयतभाषां न वदेत् , तद्यथा-नभोदेव इति वा गर्जति देव इति वा तथा विद्युदेवः प्रपृष्टो देवः निवृष्टो देवः, एवं पततु वर्षा मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत ॥ कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्यमिति ॥ चतुर्थस्य प्रथमोद्देशकः समातः २-१-४-१॥
दीप अनुक्रम [४६९]
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तगद्देशके वाच्यावाच्यविशेषोऽभि5 हितः, तदिहापि स एव शेषभूतोऽभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से मिक्खू वा जहा वेगईयाई रूवाई पासिज्जा तहाचि ताई नो एवं वइजा, तंजहा-नाडी गंडीति वा कुट्टी कुट्ठीति वा जाव महुमेहुणीति वा हत्यक्छिन्नं हत्यच्छिन्नेत्ति वा एवं पायछिन्नेत्ति वा नकछिण्णेइ वा कण्णछिन्नेइ का उद्दछिन्नेति वा, जेयाबन्ने तहप्पगारा एयप्पगाराहिं भासाहि बुझ्या २ कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा ।।
प्रथम चूलिकाया: चतुर्थ-अध्ययनं “भाषाजात”,द्वितीय-उद्देशक: आरब्ध:
~492~