________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३४], नियुक्ति: [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३४]
श्रीआचा- एअप्पगार भासं सावजं सकिरियं जाव भूओवघाइयं अमिकंख नो भासिजा ॥ से मिक्खू वा० पुमं आमंतेमाणे आम- श्रुतस्कं०२ रावृत्तिः
तिए वा अपढिसुणेमाणे एवं वइजा-अमुगे इ वा आउसोत्ति वा आउसंतारोत्ति बा साबगेत्ति वा उवासगेति या ध- चूलिका १ (शी०) म्मिएति वा धम्मपिएत्ति वा, एयप्पगारं भासं असावज जाव अभिकंख भासिजा ।। से भिक्खू वा २ इथि आमंतेमाणे भाषा०४ आमंतिए य अप्पडिसुणेमाणे नो एवं वइजा-होली इ वा गोलीति वा इत्थीगमेणं नेयब्वं ॥ से भिक्खू चा २ इत्यि
उद्देशः १ ॥३८८॥
आमतेमाणे आमंतिए य अपखिसुणेमाणी एवं वइजा-आउसोति वा भइणित्ति वा भोईति वा भगवईति वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावजं जाव अभिकख भासिज्जा ॥ (सू० १३४) स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकी, तथा 'वसुले'त्ति वृषलः 'कुपक्षः' कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक | इति वा मायीति वा मृषावादीति वा, इत्येतानि-अनन्तरोक्कानि त्वमसि तव जनकी वा-मातापितरावेतानीति, एवं-18 प्रकारां भाषां यावन्न भाषेतेति ॥ एतद्विपर्ययेण च भाषितव्यमाह-स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तमेवं|
ब्रूयाद् यथाऽमुक इति वा आयुष्मन्निति वा आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिकां भाषां भाषे६ तेति ॥ एवं त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति ॥ पुनरप्यभाषणीयामाहसे भि० नो एवं वइजा-नभोदेवित्ति वा गजदेवित्ति वा विजुदेवित्ति वा पवुट्टदे० नियुट्ठदेवित्तए वा पडत चा वासं
।।३८८ मा वा पडउ निष्फजउ वा सस्सं मा वा नि० विभाउ वा रवणी मा वा विभाउ उदेउ बा सूरिए मा वा उदेउ सो वा
दीप अनुक्रम [४६८]
*
~4914