________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३२], नियुक्ति: [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक [१३२]]
दीप अनुक्रम [४६६]
श्रीआचा- सोऽहं यदेतद्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते भाषिश्यते च, अपि चैतानि-सर्वाण्य- श्रुतस्क०२ राजवृत्तिः प्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं चूलिका १ (शी०) तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्त्तत्वमावेदितं, न ह्यमूर्तस्याकाशादेर्वर्णादयः संभवन्ति तथा लाभापा
चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृत, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ॥ साम्पतं शब्दस्य कृत॥३८॥
|कत्वाविष्करणायाह
से भिक्खू वा० से जं पुण जाणिज्जा पुचि भासा अभासा भासिज्जमाणी भासा भासा भासासमयवीइकता च णं भासिया भासा अभासा ॥ से भिक्खू बा० से जं पुण जाणिज्जा जा य भासा सवा १ जा य भासा मोसा २ आ य भासा सच्चामोसा २ जा य भासा असच्चाऽमोसा ४, तहप्पगारं भासं सावज सकिरियं ककसं कदुयं निहुरे फरुसं अण्यकरि छेयणकरि भेवणकरि परियावणकरि उहवणकरि भूओवघाइयं अभिकख नो भासिज्जा ।। से भिक्खू वा मिक्सुणी वा से ' जं पुण जाणिज्जा, जा य भासा सच्चा सुहुमा जा व भासा असञ्चामोसा तहप्पगार भासं असावज जाव अभूओवधाइयं अभिकख भासं भासिज्जा ॥ (सू० १३३)
स भिक्षुरेवंभूतं शब्द जानीयात् , तद्यथा-भाषाव्यवर्गणानां वाग्योगनिस्सरणात् 'पूर्व प्रागभाषा भाष्यमाणैव' द वाग्योगेन निसृज्यमानैव भाषा, भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोधादिव्यापारेण प्रागसतः शन्दस्य निष्पाद
IA||३८७॥ नात्स्फुटमेव कृतकत्वमावेदितं, मृस्पिण्डे दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्य
~489~