________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३२], नियुक्ति: [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३२]
दीप अनुक्रम [४६६]
वचनविधिगतां दर्शयति-तद्यथे' त्ययमुपदर्शनार्थः, एकवचनं वृक्षः १, द्विवचनं वृक्षौ २, बहुवचनं वृक्षां इति ३, Kखीवचनं वीणा कन्या इत्यादि ४, पुंवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठं देवकुलमित्यादि ६, अध्यात्मव-18
|चनम् , आरमन्यधि अध्यात्म-हदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनीतवचनं प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति ९, 'उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्यः कश्चिनिन्धो, यथा-रूपवतीयं स्त्री किन्त्वसद्वृत्तेति १०, 'अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्वृत्तेति ११, 'अतीतवचनं कृतवान् १२ 'वर्तमानवचन' करोति १३ 'अनागतवचन' करिष्यति १४ 'प्रत्यक्षवचनम् एष देवदत्तः ४ १५, 'परोक्षवचनं' स देवदत्तः १६, इत्येतानि पोडश वचनानि, अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् है यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्यादिति । तथा ख्यादिके रटे सति ख्येवैषा पुरुषो था नपुंसकं वा, एवमेवै
तदन्यद्वैतत्, एवम् 'अनुविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एवं भाषा भाषेत, तथा 'इत्ये
तानि' पूर्वोक्कानि भाषागतानि वक्ष्यमाणानि वा 'आयतनानि दोषस्थानानि 'उपातिक्रम्य' अतिलहन्ध भाषां भाषेत । अथ दास भिक्षुर्जानीयात् 'चत्वारि भाषाजातानि' चतम्रो भाषाः, तद्यथा-सत्यमेकं प्रथम भाषाजातं यथार्थम्-अवितर्थ, तद्यथा
गौगोरेवाश्योऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति २, तृतीया भाषा सत्यामृषेति,17 यत्र किश्चित्सत्यं किश्चिन्मृषेति, यथाऽश्वेन यान्तं देवदत्तमुष्ट्रेण यातीत्यभिदधाति ३, चतुर्थी तु भाषा योच्यमाना न सत्या नापि मृपा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका सानासत्याऽमृति ४॥ स्वमनीपिकापरिहारार्थमाह
9%
%
~488~